________________
निशीथ-छेदसूत्रम् -२-१२/७७२
नेम्मं । अधवा - नम्मं न सिक्खाविजंतस्स अंगाणि नमिजंति । गहियं कव्वा । अधवा - वस्थपुष्फचम्मादिया भजं रुक्खादिभगो दव्वविभागोवा ।कलहो वातिगो जहा सिंधवीणंरायादीणं बुग्गहो । पासा आदी जूया, सभादिसु अनेगविहा जणवाया ।
मू. (७७३) जे भिक्खू डिवाणि वा डमराणि वा खाराणि वा वेराणि वा महाजुद्धाणि वा महासंगामाणि वा कलहाणि वा बोलाणि वा चक्खुद्दसणपडियाए अभिसंधारेइअभिसंधारेत वा सातिजति ।
घू-जे भिक्खू इत्थीणि वा" इत्यादि[भा.४१३७] इत्थीमादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते।
चक्खुपडियाए तेस, दोसा तेतंच बितियपदं । चू-आसयंतेसत्थावत्थाणिअच्छंति। अहल-अश्व वंति जंतीत्यर्थः । चोदमाणा गेंदुगादिसु रमंते मज्जपानअंदोलगादिसुललंतेजलमध्ये ना, नष्टमृतादिषुकंदणा, मोहनोअवकारिकाक्रिया मोहणा मेहुणासेवणंता, सेसपदा गंयपसिद्धा। [मा.४१३८] समवायादिठाणा, जातेयमेत्ता उ आहिया सुत्ते।
चक्खुपडियाए तेसु, दोसा ते तं च बितियपदं ।। मू. (७७४) जेभिक्खूविरूवरूवेसुमहुस्सवेसुइत्थीणि वा पुरिसाणि वा थेराणिवा मन्झिमाणि वा डहराणि वा अणलंकियाणि वा सुअलंकियाणि वा गायंताणि वा वायंताणि वा नचंताणि वा हसंताणि वारमंताणि वा मोहंताणिवा विउलं असनं वा पानंवा खाइमंवा साइमंवा परिभायंताणि वा परि जंताणि वा चक्खुदंसणपडियाए अभिसंधारेइ, अभिसंधारेत वा सातिञ्जति ।। [भा.४१३९] विरूवरूवादि ठाणा, जत्तियमेत्ता उ आहिया सुत्ते।
चक्खुपडियाए तेसू, दोसा तेतंच बितियपदं ॥ चू- अनेगरूवा विस्वरूवा, महंता महा महामहा, जत्य महे बहु रयो जहा भंसुरुलाए। अहवा - जत्थ महे बहू बहुरया मिलंति जहा सरक्खा सो बहुरयो भन्नति । तालायरबहुला बहुनडागलागुपुत्तपुज्जे वेगडंभगायबहुसढा अव्वत्तभासिणोबहुगाजस्थ महेमिलंति सोबहुमिलक्खू महो, ते य मिलक्खऊ धभअभमीलादि ॥
मू. (७७५)जे भिक्खू इहलोइएसुवा स्क्वेसु, परलोइएसुवा रूवेसुदिह्रसुवा रूवेसु, अदिढेसु वा रुवेसु सुएसु वा सेवेसु, असुएसु वा रुवेसु विनाएसु वा रूवेसु, अविनाएसु वा रूवेसु सजइ रज्जइ गिज्झइ अज्झोववजइ सजंतं रजंतं गिज्झंतं अज्झोववजंतं वा सातिजति ।। [भा.४१४०] इहलोगादी ठाणा, जत्तियमेत्ता य आहियासुत्ते।
चक्खुपडियाए तेसू, ते दोसा तं च बितियपदं ॥ चू-इहलोइया मणुस्सा, परलोइया हयगयादि, पुव्वं पच्चक्खं दिट्ठा ।अदिट्ठा देवादी । मणुना जे इट्ठा । अमणुन्ना जे अनिट्ठा । सञ्जणादी पदा एगडिया । अहवा - आसेवनभावे सज्जणता, मणसापीतिगमणंरजणता, सदोसुवलद्धे विअविरमो गेधी, अगम्मगमणासेवणे विअञ्जुववातो।।
मू. (७७६) जेभिक्खू पढमाएपोरिसीए असनं वा पानं वा खाइमंवा साइमं वा पडिग्गाहेत्ता पच्छिमं पोरिसिं उवाइणावेइ, उवाइमावेतं वा सातिजति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org