________________
३०२
निशीथ-छेदसूत्रम् -२-११/७४६ सगच्छे पडिवनइ । सपरक्कमा इतरा य एते दो वि भणिया । इदानि वाघाइमं अनानुपुव्धी - रोगातंकेहिं बाहिओ बालमरणं मरेज्जा, अत्यभल्लाईहि वा विरुंगिओ बहूहिं आसुघाइकारणेहिं परक्कममकाऊणं भत्तं पञ्चखावेइ, सोजइपंडियमरणेण असत्तोततो ऊस्सासं निरंभइ, वेहानसं गिद्धपढ़ वा पडिवाइ, तस्स उत्तम आराहणा । विहरंतो पुण आयारलोवं करेइ ।।
एसो पञ्चक्खाणे विही भणितो । इदानि इंगिनी भन्नइ. [भा.३९३५] आयपरपडिक्कम्मं, भत्तपारण्णाए दो अनुन्नाता ।
परवज्जिया य इंगिणि, चउब्विहाहारविरती य॥ चू- जाव अव्वोच्छिती ताव नेयव्वं । पंचधा तुलेऊण इंगिनिमरणं परिणओ । इंगिनीए आयवेयावच्चं परो न करेइ, नियमा चउव्विहाहारविरई । जइ बहिं पडिवज्जइ तो अनीहारिमं, अहगच्छेतो नीहारिमं।पढमबिइयसंघयणी पडिवज्जइ,जेणअहियं नवमपुव्वस्स तइयंआयारवत्थु एक्कारसंगी वा पडिवाइ, धितीए वजकुड्डसमाणों सव्वाणि उवसग्गाणि अहियासेइ ॥
गया "इंगिणी"। - इगिणी[भा.३९३६] आयपरपडिकम्मं, भत्तपरिण्णा य दो अनुन्नाया।
परिवज्जिया य इंगिणि चउबिहाहारविरती य॥ [भा.३९३७] ठाण-निसीयण-तुयट्टणमित्तिरयाई जहा समाधीते।
सयमेव य सो कुणती, उवसग्गपरीसहऽधियासी ।। [भा.३९३८] संघयणधितीजुत्तो, नवनवपुब्बासु तेन संगावा ।
इंगिनिपाओवगम, पडिवज्जति एरिसो साहू । इदानि “पादवगमणं"[भा.३९३९] निचलनिप्पडिकम्मो, निक्खिवति जंजहि जहाअंग ।
एयं पादोवगम, नीहारिं वा अनीहारिं॥ चू-एत्थ पव्यायाई नेयव्वंजाव अव्वोच्छित्ती। पंच तुलेऊण पादवगमणं परिणओ । धिईए वजकुड्डसमाणो निचलो जहे व निक्खित्ताणि अंगाणि तहेव अच्छइ । अप्पणा किं चि न करेइ, परोन तस्स किं चि वेयावच्चं करेइ । तस्स पडिलेहण-पफोडणा नस्थि । जहा- पादवो समविसमे पडिओ चिट्ठइ तहा सो वि परप्पयोगा परं चालिज्जइ । विच्छिन्ने थंडिले तस्स (स] पाण-बीयहरियरहिए पडिवज्जइ, जत्थ कड्दविकड्डिकिज्जंते तस-थावराण पीडा न भवइ, एरिसे निरावराहे पडिवज्जइ, चउब्विहे उवसग्गे अहियासेइ । एयं पि नीहारिमं अनीहारिणं वा ।।
- पाओवगम[भा.३९४०] पव्वजादी काउ, नेयव्वं जाव होति वोच्छित्ती।
पंच तुलेऊण य सो, पओवगमं परिणतो य ।। [भा.३९४१] निचलणिप्फडिकम्मे, निक्खिवते जं जहिं जहा अंगं ।
एयं पातोवगम, नीहारिं अनीयहारिं वा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org