________________
२५८
निशीथ-छेदसूत्रम् -२-११/७३८ [भा.३६२५] तिविहो यहोइ जड्डो, सरीर-भासाए करणजडोउ।
भासाजड्डो तिविहो, जल मम्मण एलमूओ य॥ घू-तिविहो जड्डो - सरीरजड्डो, करणजड्डो, भासाजड्डो य । एत भासाजो पुणो तिविहो - जलमूगो मम्मणमूगो एलमूगो, चसद्दा दुम्मेहजड्डोय । जहा जले निब्बुड्डो उल्लावेति वा जलं एवं जलमूगो अव्वत्तं भासति । एलमूगो भासइ एलगो जहा बुडबुडति, एवं एलमूगो भासति । अंतरंतरे खलति वातो जस्स अविप्पट्ठभासी बोब्बडो य स मम्मणो । घोसंतस्स विजस्स गंधो न ठायति स दुम्मेहो माषतुषवत् ।। एते पव्वावेंतस्स इमं पच्छित्तं[भा.३६२६] जलमूए तलमूए, सरीरजड्डे य करणजड्डे य ।
एएसु चउगुरुगा, सेसकजड्डम्मि मासलहुं ।। खू-जलंएलं अतिसरीरे करणजहुंच, एतेपब्वावेंतस्सचउगुरुगा, “सेस"त्तिनातिसरीरजड्डो, मम्मणो दुम्मेहो य, एतेसु तिसुमासलहुं ।। जल-एल-मूएसु इमे दोसा[भा.३६२७] दंसण-नाण-चरिते, तवेय समितीसु करणजोगेय।
उवदिटुंपिन गेण्हति, जलमूओ एलमूओय॥ धू-दसणसरूवं, दंसणपभावगाणिवा सत्थाणि, दंसणं वापडुच्च जो उवदेसो दिजति । एवं नाणे चरणे तवे समितीसु करणेसु जोएसु य तिनि तिन्नि भेया कायव्वा । तेसुवइडेन गेण्हति जलमूगो एलमूगोय। अतो ते न दिक्खियब्वा ॥ किंच[मा.३६२८] नाणादट्ट दिक्खा, भासाजड्डो अपञ्चलो तस्स ।
सो बहिरो विनियमा, गाहणउड्डाह अहिकरणं ॥ घू-दिखा नाणादट्ठ इच्छिज्जति । सोय भासाजड्डो दुविहो वि तस्सग्गहणे अपचलो असमर्थेत्यर्थः। सो यदुवहो विनियमा बहिरो भवति । तम्मि महता सद्देण गाहिज्जंते उड्डाहो भवति । तम्मि अगिण्हते कोवो भवति, ततो अधिकरणं ।। इदानि सरीरजड्डे दोसा[भा.३६२९] तिविहो सरीरजड्डो, पंथे भिक्खे य होति वंदनए।
एतेहि कारणेहिं, जड्डस्स न दिज्जती दिक्खा ॥ घू- सरीरजड्डो न सरीर भेदेण तिविहो, क्रियाभेदेण तिविहो इमो - पंथे, भिक्खाडणे, वंदनपयाणकाले य॥ एयस्स तिविहस्स वि इमा वक्खा[भा.३६३०] अद्धाणे पलिमंथो, भिक्खायरियाए अपडिहत्थो य।
दोसो सरीरजड्डे, गच्छे पुण सो अनुन्नाओ। चू-पछड्डिजति, ऊरुघंसोयसे भवति, सावयतेनभयंचसे भवति, अह साधवोपडिक्खंति ताहे तेसि पि पलिमंथो भिक्खायरियाए, वंदनेअपरिहत्थो, एत्थ वि अनसिं पलिमंथो । एवमादि सरीरजड्डे दोसा । तेनं से दिक्खापडिसिद्धा। “गच्छे पुण सोअनुन्नातो"तिपुचि पव्वावणकाले किसोआसी पच्छा सरीरजड्डोजातो, तस्स गच्छे परियट्टणा अनुन्नाया न परित्याज्येत्यर्थः । अन्ने भणति - नातिसरीरजड्डस्स महल्लगच्छे पव्वज्जा अनुन्नाता इत्यर्थः । किं चान्यत्[भा.३६३१] उड्डस्सासो अपरिक्कमो य गिलाणऽलाघव अग्गि अहि उदए ।
जड्डुस्स य आगाढे, गेलण्णऽसमाहिमरणं वा।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org