________________
२३८
निशीथ-छेदसूत्रम् -२-११/७३७ . चू-कंठा । जं सो समायरति तं सव्वं अनुन्नायं भवति । अहाछंदसेहाण य अहाछंदभावे थिरीकरणं कयं अवति, सेहो वा तत्थ गच्छति ।। कारणे पुण पसंसति वंदति वा[भा.३५०२] बितियपदमणप्पज्झे, पसंस अविकोविते व अप्पज्झे ।
जाणते वा वि पुणो, भयसा तव्यादि गच्छ? ॥ चू-अहाछंदो कोइ राइस्सिओ, तब्भया तं पसंसति वंदति वा । “तव्वादि"त्ति कश्चिदेवं वादीप्रमाणं कुर्यात् - "अहाछंदो न वंद्यो, नापि प्रशस्य" इति प्रतिज्ञा । कस्माद्धेतोः? उच्यतेकर्मबन्धकारणत्वात् । को दृष्टान्तः? अविरतमिथ्यात्ववंदनप्रशंसनवत् । ईशप्रमाणस्य दूषणे नदोषमावहति परशंसवंदनं परूवणं कुर्वन् । “गच्छट्ट"त्तिकोइ अहाछंदोओमाइसुगच्छरक्खणं करेति, तं वंदति पसंसति वा न दोसो॥
मू. (७३८) जेभिक्खू नायगंवाअनायगंवा उवासगंवा अनुवासगंवाअनलं वा पब्बावेइ, पवावेंतं वा सातिजति ॥
चू- नायगो स्वजनः, अनायगो अस्वजनः । अहवा - नातगो प्रज्ञायमानः, अनायगो अप्रज्ञायमानः । न अलं अनलं अपर्याप्तः -अयोग्य इत्यर्थः, पव्वावेंतस्स चउगुरूआमादिया य दोसा । इमा निजुत्ती न सुत्तक्कमेण अनानुपुब्बीए वक्खाणेति[मा.३५०३] साधुं उवासमाणो, उवासतो सो वती व अवती वा ।
सो पुण नायग इतरो, एवऽनुवासे वि दो भंगा। चू-उवासगो दुविहो- वती अवती वा? जो अवती सो परदसण-संपण्णो । एक्केको पुणो दुविहो - नायगो अनायगो वा । अनुवासगो पि नायगमनायगो य । एते चेव दो विकपा॥ ___ अनलमित्यपर्याप्तः । चोदकाह - “ननु अलंशब्दः त्रिष्वर्थेषु दृष्टः, तद्यथा - पर्याप्ते भूषणे वारणे च । आचार्याह[भा.३५०४] कामं खलु अलसद्दो, तिविहो पज्जए तहिं पगतं ।
अनलो अपच्चलो त्ति य, होति अजोगो य एगट्ठ । चू-यद्यपि त्रिष्वर्थेषु दृष्टः तथापि अर्थवशादत्र पर्याप्ते दृष्टव्यः । न अलो अनलः, अयोग्यश्च एकार्था ।। ते य पव्वजाए अजोग्गा[भा.३५०५] अट्ठरसपुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु ।
पव्वावणा अनरिहा, इति अनला इत्तिया भणिया। चू-सव्वे अडयालीसं । जे ते अट्ठरसपुरिसेसुं ते इमे[भा.३५०६] बाले वुड्ढे नपुंसे य, जड्डे कीवे व वाहिए।
तेने रायावकारी य, उम्पत्ते य अदंसणे।। [भा.३५०७] दासे दुढेय मूढे य, अनत्ते जुंगिए इय ।
उबद्धए य भयए, सेहनिएफेडियाइय॥ चू-जो पुरिसनपुंसगो सो पडिसेवति पडिसेवावेति । जा ता वीसं इत्थीसु ता इमा - बाला वुड्डी जाव सेहनिप्फेडिया, एते अट्ठारस । इमाओ य दो.. [भा.३५०८] गुम्विणि बालवच्छा य, पव्वावेउं न कप्पती।
___ एएसि तुपरूवणा, कायव्वा दुपयसंजुत्ता ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org