________________
निशीथ - छेदसूत्रम् -२-११ / ७३१
चू- यदुक्तं सूत्रे एतदेव चतुविधं । पढमभंगसंभवो इमो दिया घेत्तुं निसिं संवासेतुं तं बितियदिणे भुंजमाणस्स पढमभंगो भवति । सा ठवणा इमेहिं पगारेहिं - “चोल्लपट्टे "त्ति अस्य
व्याख्या
२२०
-
[ भा. ३३९८] खमणं मोहतिगिच्छा, पच्छित्तमजीरमाण खमओ वा । गच्छइ सचोलपट्टो, पच्छा ठेवणं पढमभंगो ||
-
धू- एगेण साहुणा खमणं कतं तं पुण मोहतिगिच्छं करेति, पच्छित्तविसुद्धं वा करेति, भत्ते व अञ्जीरंते कतं । अहवा सो एगंतरादिखमगो, जद्दिवसं च तण उववासो कतो तद्दिवसं च तस्स सण्णायगाण जंघापरिजिण्णसड्डीणं वा विरूवरूवा संखडी, तेहिं साहू आमंतिया, भिक्खग्गहणकाले य सो खमगसाहू तेसिं साहूणं दवावेमि त्ति कातुं अनुग्गाहितेन चोलपट्टिबतिज्जो गच्छति । ते मे वरं जानिस्संति - ह स जेट्टज्जो उववासितो, मे संविभागं ठविस्संति बितियदिणे गहणभोगं करेंतस्स पढमभंगो भवति ॥
“अतिरेगे परियावन - विगिंचण-दर-गुलिया - रुक्ख सुन्नघरे " त्ति अस्य व्याख्या[भा.३३९९] कारणगहिउव्वरियं, आवलिय विही य पुच्छिऊण गतो ।
भोक्खं सुए दरादिसु, ठवेति साभिग्गहऽण्णो वा ॥
चू- अतिप्यमाणं भत्तं गहियं । सहसा लाभे, संखडी वा उच्छूरलंभे, अनुचित्तखेत्ते वा गुरुगिलाणादियाण सव्वसंघाडगेहि मत्तगाऽवट्टविता एवमादिकारणेहिं अतिरित्तं गहियं तं च उव्वरिय उववासिगमादी आवलिया ते संभोतिगादिआवलियाए य पुच्छिऊण परिवणाए गतो, एतदेव परियावन्नं भवति, उक्कोस - अविणासिदव्वलोभेण कल्ले भोक्खामि त्तिं चिंतेऊण दरे ठवेति, “गुलिग "त्ति लोलगे काउं रुक्खकोटरे वा ठवेति, सुन्नघरे वा ठवेति, एवं करेति, एवं अभिग्गहितो अनभिग्गहितो वा थेरिमनुकंपाए सुए वा भोक्खामि त्ति थेरिघरे ठवेति ॥ [भा. ३४०० ] थेरिय दुन्निखित्ते, पाहुणए साण-गोणखइए वा । आरोवण कायव्वा, बंधस्स परूवणा चेव ।।
चू- थेरिघरे ठवितं जति पाहुणएण खइयं, साणेण वा खतितं, गोणस्स वा गोभत्ते दिन्नं, एत्थ पच्छित्तं वत्तव्वं, अनुसमयं कम्मबंधपरूवणा य कायव्वा ।। इमं पच्छित्तं
[भा. ३४०१] विले मूलं गुरुगा वा, अनंतगुरु सेस लहुय जं चऽन्नं । कुल - नाम-ट्ठियमाउं, मंसाजिण्णं न जाऽऽउट्टे ||
चू- वसिमे बिले जति ठवेति तो मूलं पच्छित्तं । उव्वसे व चउगुरुगा । अनंतवणस्सतिकायकोडरे चउगुरुगा । "सेस "त्ति गुलिय, परितवणस्सति सुन्नघरे थेरीए वा सन्निखित्ते एतेसु चउलहुगा । “जं चऽन्नं”ति आयविराहणा संजमविराधणा महुविंदोवक्खाणं च । सव्वेसु पच्छित्तं वत्तव्वं । इमा कम्मबंधपरूवणा - थेरिघरे ठवियं जति पाहुणएण खतियं जाव तस्स पाहुणगपुरिसस्स आसत्तमो कुलवंसो ताव तस्स साहुस्स अनुसंततो कम्मबंधी । अन्नो भणति - जाव तस्स नामसंताणो । अन्नो भणति - जाव तस्स अट्ठीणि घरंति । अन्नो भणति - जाव तस्सायुं घरेति । अन्नो भगति - जाव तस्स तप्पच्चतो मंसोवचयो धरेति ।
अन्नो भगति - जाव तं भत्तं न जीरति ताव तस्स साहुस्स कम्मबंधो। आयरिओ भणति -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org