________________
२१४
. निशीथ-छेदसूत्रम् -२-११/७२५
घू-जत्थ वाणिया परोप्परंगमणागमणं करेंता अविरुद्धा, सेस-जनवयस्स यजत्य गमागमो अविरुद्धो, तत्थ साहूणं कप्पइगंतुं। इमंविरुद्ध-रजंजत्य वणियाणं सेसजणवयस्सयनिस्संचार निरुद्धं (न कप्पइ गंतु) । तत्थ गोमियाईहिं गहियाण य आयसंजमपवयणोवघायादिया य दोसा वक्खमाणा ।। सो पुण इमेहि सद्धिं म गच्छेज्जा[भा.३३६५] अत्ताण चोरमेया, वग्गुरसोणहि पलाइमो पहिया ।
पडिचरगा य अहिमरादिया पंथे दिट्ठदिवादी॥ घू-कोवेणअरिइजा कारणावेक्खगामिणोअत्ताणा, कव्वडियावा । गवादिहारिणो चोरा। चावग्गहितग्गहत्थादिया रातोयजीवघायणपरा मेता। पासियवज्झप्पयोगेण मयघातया वग्गुरा - लोद्धया । सुणहबितिज्ञता सोणहिया । जे भडादिया रन्नो अनापुच्छते सपुतदारंधणादिया अन्नरजं गंतुकामातेपलादियो। नानाविधगाम-नगर-देसाहिंडगापहपडिवण्णगा पहिया । गामनगर-सेणादियाण भंडिया पडिचरगा। केसिंच वग्गुरसोणहिया एक्वं, तत्य अधिमरगाअट्टमगा, अहिवत् अनुपकृतेष्वपकारे मारका अभिमरा ॥ एतेसु भगोवदंसणत्थं इमं भण्णति[भा.३३६६] अत्ताणमादिएसू, दियपहदिढे य अट्ठिया भयणा ।
एत्तो एगतरेणं, गमणागमणम्मि आणादी। घू-अत्ताणादिसहाएसुअट्टसु एक्केके अभंगासंभवंति। तेय इमे-अत्ताणसहाया दिवसतो गच्छंति पहेण गोमियादिरायपुरिसेहिं दिट्ठा । एस पढमभंगो । दिवसतो पहेण अदिट्ठा बितियभंगो । दिवसतो उप्पहेण दिट्ठा ततिओ भंगो । दिवसतो उप्पहेण अदिट्ठा चउत्थो । एवं रातो वि चउरोभंगा। एवंसव्वे अट्ठ। एत्तोअट्ठभंगीतो एगतरेणावि जो गमनादियं करेति तस्स आणादिया दोसा ।। इमंच से पच्छित्तं[भा.३३६७] अत्ताणमादिएसु, दियपहदिढे य चउलहू होति ।
- राते य पहमदिट्टे, चउगुरुगाऽतिक्कमे मूलं ।। __ चू- आदिल्लेसु चउसु भंगेसु चउलहुगा तवकालविसेसिया । पच्छिमेसु चउसु रातिभंगेसु चउगुरुगा तवकालविसेसिया । जतो रज्जातो पहावितो तम्मि अतिकंते मूलं ।।
सव्वभंगपरिमाणजाणणट्ठा भण्णति[भा.३३६८] अत्ताणमादियाणं, अट्ठण्हट्टहिपदेहि भइयाणं।
चउसट्टी य पयाणं, विराधना होतिमा दुविहा ।। चू-अत्ताणादिएसुअट्ठसु एकेके अट्ठभंगा, सव्वेचउसट्ठिभंगा। चउसट्ठिभंगपदाणअन्नतरेण गच्छंतस्स इमा संजमायविराहणा दुविहा॥ [भा.३३६९] छक्काय-गहण-कडूण, पंथं भेत्तूण चेव अतिगमणं ।
सुत्तम्मि य अतिगमने, विराधना दोण्ह वग्गाणं ।। घू-अपहे असत्थोवहयपुढवीए पुढवीकायविराधना । ओस नदिमादि संतरणे आउक्काय विराधना । वनदवे सत्थिय-पज्जालिय-विज्झावणे वा अगनिक्कायविराधना । जत्य जत्थ अगणी तत्थ तत्थ नियमा वायू हवति । हरियमादिपलंबासेवणे वा वणस्सइविराहणा । पुढवि-आउवणस्सतिसमस्सियाण बेइंदियमादियाण विराधने तसकायविराहणा ।। इमं कायपच्छित्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org