________________
१९६
निशीथ-छेदसूत्रम् -२-११/६६०
तहा पायवत्थादिए वि ॥ जइ पुण संथरंतो परतो अद्धजोयणाओ आनेति तो इमं पच्छित्तं[भा.३२८७] अंतरपल्ली लहुगा, परतो खलु अद्धजोयणे गुरुगा।
ततियाए गवेसेज्जा, इतराहिं अट्ठहिं सपदं ।। चू-जइ अंतरपल्लीआओआनेइतोचउलहुगा।अंतरपल्लीआओपरओ अद्धजोयणमेत्ताओ, मूलवसमगामाओ तं च जोयणं, एत्थ चउगुरुगा । खेत्तबहि जोयणे छल्लहुं । दिवढे छग्गुरुं दोहिं छेदो । अड्डाइजेहिं मूलं । तिहिं अणवठ्ठो । अद्धटेहिं पारंचियं । आणाइणो य दोसा । दुविहा य विराहना । तत्य आयरिवाहणा कंटऽट्टिखाणुभाइया, संजमे छक्कायादिया। तम्हा खेत्तबहिं न गवेसियव्वं । खेत्ततो अद्धजोयणऽब्मंतरे गवसंतो, कालतो सुत्तत्थपोरिसी काउं तइयपोरिसीए गवेसइ । जइ इतरोहि गवेसइ तो अभिक्खासेवाए चतुलहुगा, अट्ठमवाराए पारंचियं पावइ ।
खेत्तब्भंतरे अलममाणे विहरते चेव भायणभूमि गंतव्वं[भा.३२८८] बितियपदं गेलण्णे, वसही भिक्खमंतरे ।
मज्झायगुरुजोगे, सुणणा वत्तणा गणे।। चू-गेलनाइयाण इमा व्याख्या[भा.३२८६] दुहओ गेलणम्मी, वसही भिक्खं च दुल्लभं उभए।
अंतरविगिहिसज्झाओ नत्थि गुरूणं व पाउग्गं ।। घू-दुहतो गेलनं अप्पणो परस्स ! अहवा - अनागाढं गाढं ति । “दुहत"त्ति खेत्तकालेसु अतिक्कमं करेति । गिलाणकारणेण- सयं गिलाणो गिलाणवावडो वा न तरति गंतुंजत्य भायणा उप्पनंति, ताहेदूरातोविभायणाअंतरपल्लीयासुआनिजंति,अन्नतरपोरिसीए वा गेण्हेजा। अहवा - भायणदेसे भिक्खं दुल्लभं, वसही वा दुल्लभा, उभयं वा दुल्लभं । अहवा - उभए गिलाणस्स गच्छस्स य भिक्खवसही य दुल्लभा । अहवा - "उभए"त्ति पायोग्गं नत्थि सुत्तत्थपोरिसीतो वि अकाउंपादग्गहणं करेंति । अहवा - "उभए"त्ति पायोग्गं नत्यि सुत्तत्थपोरिसीतो वि अकाउं पादग्गहणं करेंति । अहवा-बालवुड्डा उभयंतेहिं आउलो गच्छो संकामेउंन सक्कति, गामंतराणि वा विगिट्ठाणि । अहवा- तम्मि भायणदेसे सज्झातो न सुज्झति । गुरूण व भत्तपाणादीयं पायोग्गं नत्थि, आगाढ जोग्गंवा वहति ॥ [भा.३२९०] अनुओगो पट्ठावआ, अहिनवगहियं च ते उ वत्तेत्ति।
अप्पा वा ते खेत्ता, गच्छस्स व नस्थि पाओग्गं । चू-“अनुओगो पट्टविउ"त्ति अत्थं सुणेति त्ति वुत्तं भवति, अभिनवधारितं वा सुत्तत्थं वा वत्तेति । भायणभूमीए वा मासकप्पपाउग्गा खेत्ता अप्पा - गच्छस्य आधारभूता न भवंतीत्यर्थः । सबालवुड्स्स वा गच्छस्स वत्थपातोग्गं नत्थि॥ [भा.३२९१] एएहिं कारणेहिं, गच्छं आसज्ज तिनि चतुरो वा।
गच्छंति निब्भयं भाणभूमि वसहादिएसु सुहं ।। चू- एवमादिएहिं कारणेहिं भाणभूमिं गच्छो न गच्छइ । “गच्छमासज्ज"त्ति -त्रिचतुरो वा साहू निब्भयं भाणभूमिं गच्छंति । ते य गीयत्था वसभा वचंति । तेसिं अप्पाणं सुलभं भत्तपाणवसहीमादी भवति ।। गणणाप्रमाणातिरिक्तमपि ग्रहीतव्यं, कुतः?.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org