________________
१९५
उद्देशक ः ११, पूलं-६६०, [भा. ३२८०] अइरित्तं अनुपयोगित्वात् अधिकरणं । एते गणणाधिके पमाणाधिके मुलाधिके य दसदोसा भणिया । मुल्लपमाणकसिणंचजइपडिलेहंति तो तेनगा पडुप्पाय त्तिहरंतियते, अतो अपडिलेहिए उवहिनिष्फण्णंसंजमविराहणाय।गणणाइरित्तंजइ पडिलेहेइतो सुत्तत्थपलिमंथो, अप्पडिलेहिए उवहिनिष्फण्ण संजमविराहणा य । अतिरित्तग्गहणाए अप्पडिलेहणाए य आणालोवो कओ भवति । कसिणावराहे मनसंतावो भवइ । एरिसंतारिसं मज्झ पायं आसि त्ति, खित्तादि वा भवे, कसिणंच सेहस्स उन्निक्खिविउकामस्स उवादानं भवइ । जम्हा एते दोसा तम्हा महद्धणमोल्लाई पायाइं न धरेयव्वाइं॥ [भा.३२८१] बितियपदं गेलण्णे, असतीए अभाविते य गच्छम्मि ।
__असिवादी परलिंगे, परिक्खणहा विवेगो वा॥ [भा.३२८२] अगदोसहसंजोगो, तं चिय रजतादि अहव वेजेट्ठा ।
मल्लगमभावितम्मी, पइदिनदुलभे व रयतादी। चू-अयमाइपात्रे वेब्रुवदेसेण गिलाणस्स ओसहं ठविज्ञति, संजोइए वा वेजट्टा वा घेप्पइ । राया रायमच्चो वा पव्वाविओसिया, तस्स य कणगमाइपादोवचियस्स कंसभायणे मा छड्डी गेलनं वा भवेज्ज तेन कणगादी घेप्पेज । “असइ"त्ति लाउयमादियाभावे अयमादियं गेण्हेज्ज । तत्थ वि अप्पमुल्लं । गच्छे वा अभाविया अस्थि, तेर्सि अट्ठाए मुल्लगं गिण्हेज । पतिदिनं अलभंते दुल्लभे वा रयतादि घेप्पेज ॥ [भा.३२८३] गच्छे व करोडादी, पतावणट्ठा गिलाणमादीणं ।
असिवे सपक्खपंते, रायदुढे व परलिंगे॥ चू- उवग्गहट्ठा वा करोडगाई गच्छे धरिज्जति । गिलाणस्स वा किंचि ओसढं छोढुं उण्हे पयाविज्जति, आदिग्गहणाओ ओमरायदुवादिसु, कारणे वा पलिंग करेंतो गेण्हेज ।। [भा.३२८४] भुंजइन व त्ति सेहो, परिक्खणट्ठा व गेणह कंसादी।
विसरिसवेसनिमित्तं, होज्ज व पंडादिपव्वइओ। चू-सेहस्स वा परिक्खणनिमित्तंपाडिहारियंघेप्पेज्जा ।अहवा-कोइ अपव्वावनिज्जो कारणेण पव्वाविओ, तस्स य विसरिसो वेसो कायव्वो, कारणे समत्ते तस्स विवेगो कायव्यो ।।
मू. (६६१) जेभिक्खू परं अद्धजोयणमेराओ पायवडियाए गच्छइ, गच्छंतं वा सातिञ्जति।।
चू- मूलवसभगामाओ-जाव-अद्धजोयणं ति मेरा भवइ । अद्धजोयणाओ परओ जइ जाइ पायग्गहणं करेति तो आणादिया दोसा भवंति।। [भा.३२८५] परमद्धजोयणाओ, संथरमाणेसु नवसु खेत्तेसु ।
जे भिक्खू पायं खलु, गवेसती आणमादीणि ॥ चू-उस्सग्गेणं जाव उब्मामगखेत्तं तम्मि पायं गवेसियव्वं, परतो आणादिया दोसा, तम्हा नो परतो उप्पाएना॥ [भा.३२८६)भिक्खुवसहीसु जहचेवणवसु तह चेव पायवत्थादी।
___ जोयणमद्धे चउगुरु, अद्भुट्टेहिं भवे चरिमं॥ घू-उडुबद्धे असु मासखेत्तेसुवासाखेत्ते य एतेसुणवसुखेत्तेसु जहचेव भत्तपाणमुप्पाएइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org