________________
१९०
निशीथ - छेदसूत्रम् -२-१०/६५४
- द्वावप्येती गमौ केषुचित् पुस्तकेषु पुनः संति तेष्विमोऽभिप्रायः[ भा. ३२५६ ] सज्झायट्टा दप्पेण, वा वि जाणंतकेवि पच्छित्तं । कारणगहियं तु विऊ, धरंतऽ गीएसु उज्झति ॥
चू- अद्धाणनिग्गतादिकारणा जो तं निरवेक्खो तालायरादिसु कमुक्कमेण वा बाहिं अंतो, दिट्ठादिट्ठविकप्पेण वा जो संजमणिरवेक्खो गेण्हति, सज्झायट्ठा दप्पेण वा, तत्थ जाणंतगे वि पच्छित्तं जाणतो गीयत्थो, किमुत अगीतस्येत्यर्थः । जं पुण कारणे विधीए गहियं तं जति सव्वे गीयत्था तो धरेति, न परिट्टवेंति । अह गीयत्थमीसा अपरिणामगा य तो अणम्मि उवकरणे लद्धे तं उज्झति । एस वासासु गहणे विधी भणितो ॥
[भा. ३२५७] अह अस्थिपदवियारो, चतुपाडिवगम्मि होति निग्गमणं । अहवा वि अनंतस्सा, आरोवण पुव्वनिदिट्ठा ॥ [भा. ३२५८] पुण्णम्मि निग्गयाणं, साहम्मि य खेत्तवज्जिए गहणं । संविग्गाण सकोस, इतरे गहियंमि गेण्हति ॥
चू- पुण्णेसु चउसु मासेसु पदवियारे विजंते अवस्सं चउपाडिवर निग्गंतव्वं, अनिग्गच्छंताणं चउलहुआ । निग्गया साहम्मियखेत्तं वज्जेउं अन्नेसु गामनगरादिएसु उवकरणस्स गहणग्गाहणं करेंति । जे संविग्गा संभोगा ताणं जं खेत्तं सकोसजोयणपरिमाणं तं परिहरति, इयरे पासत्थादिया तेहिं जत्थ खेत्ते पज्जोसवियं तत्थ तेहिं गहिए उवकरणे पच्छा संविग्गा गेण्हंति न दोष इत्यर्थः ॥ इतरेसि जं खेत्तं तं दो मासे न वज्रिजति । इमेण कारणेण
[भा. ३२५९] वासासु वि गेण्हंती, नेव य नियमेण इतरे विहरति । तेहि तु सुद्धमसुद्धे, गहिते जं सेसगं कप्पे ॥
- पात्यादी वासासु वि उवकरणं गेण्हंति, न य चउपाडिवए पुण्णे नियम विहरंति, तेन कारणेण तेहिं सुद्धे असुद्धे वा उवकरणे गहिते जं सेसगं सड़गा पयच्छंति तं सव्वं संविग्गाण कप्पति घेत्तुं ॥ स परक्खेत्तेसु इमो परिहार कालो
[भा. ३२६०] सक्खेत्ते परखेत्ते, दो मासे परिहरित्तु गेण्हंति । जं कारणं न निग्गय, तं पिबहिं झोसियं जाणे ॥
- दो मासे परिहरित्तु ततियमासे गेव्हंति । अहवा - चउपाडिवए कारणे न निग्गया उवकरणावेक्खं जावतियं कालं अनुवास वसंति तं पि खेत्ता बाहिरज्झोसियं क्षपितमित्यर्थः ॥ चउपाडिवर इमेहिं कारणेहिं न निग्गया
[भा. ३२६१] चिक्खल्ल वास असिवातिएसु जति कारणेसु गेण्हंति । देंते पडिसेहेत्ता, गेहंति तु दोसु पुण्णेसु ।।
चू- सचिक्खल्ला पंथा, वासं वा नोवरमते, बाहिं वा असिव-ओमदुब्भिक्खादिया । एवमादिकारणेहिं न निग्गया, तत्थ दोसु मासेसु अपुण्णे जति कोति वत्थाणि देज्ज ते पडिसेहेयव्वा । जादो मासा पुण्णा भवंति ताहे गेण्हंति ॥
कम्हा दोसु मासेषु पुण्णेसु वत्थग्गहणं कज्जति ? अतोच्यते
[भा. ३२६२]भावो तु निग्गए सिं, वोच्छिजति देति वा वि अन्नस्स । अत्तति व ताई, एमेव य कारणमनिंते ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org