SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं-६५०, [भा. ३१९८] १७९ विचिट्ठइ त्ति । लोगेण से नाम कयं पंडरज"ति। सा य विजा-मंत-वसीकरणुच्चाटणकोउएसु य कुसला जनेसु पउंजति । जनोय से पणयसिरो कयंजलितो चिट्ठति। ___ अद्धवयातिकंता वेरग्गमुवगता गुरुं विन्नवेति - "आलोयणं पय्छामि" ति । आलोइए पुणो विन्नवेति- “न दीहं कालं पवनं काउं समत्था" । ताहे गुरुहिं अप्पं काले परिकम्मवेत्ता विजामंतादियं सव्वं छड्डावेत्ता "परिन्न" त्ति असनगं पच्चक्खायं । आयरिएहिं उभयवग्गो वि बारितो न लोगस्स कहेयव्वं । ताहे सा भत्ते पच्चक्खाते जहा पुव्वं बहुजणपरिवुडा अच्छित्ता इदानिं न तहा अच्छति, अप्पसाहुसाहुणिपरिवारा चिट्ठइ । ताहे से अरती कञ्जति । ततो ताए लोगवसीकरणविज्जा मणसाआवाहिता। ताहे जनो पुष्फधूवगंधहत्थो अलंकितविभूसितो वंदवदेहि । उभयवग्गो पुच्छितो - किं ते जनस्स अक्खायं? ते भणंति-"नव"त्ति।सा पुच्छित्ता भणति- मम विजाए अभिओइयं एति। गुरुहि भणिता- "नवति" त्ति । ताहे पडिकंता । सयं ठितो लोगो आगंतुं। एवं तओ वारा सम्म पडिक्ता, चउत्थवाराते पुच्छिता न सम्ममाउट्ठा भणति य-पुव्वब्भासाऽहुणा आगच्छंति ॥ [भा.३१९९] अपडिक्कमसोहम्मे, अभिउग्गा देवसक्कओसरणे। हत्थिणि वाउस्सग्गे, गोयम-पुच्छा तु वागरणा ॥ चू-अनालोएउकालगता सोहम्मेएरावणस्सअग्गमहिसी जाता।ताहे साभगवतोवद्धमानस्स समोसरणे आगता, धम्मकहावसाणे हस्थिणिरूवं काउं भगवतो पुरतो ठिचा महतासद्देण वातं कम्मं करेति।ताहे भगवं गोयमोजाणगपुच्छंपुच्छति। भगवयापुब्वभवो से वागरितो ।माअन्नो वि को ति साहु साहुणी वा मायं काहिति, तेनेयाए वायकम्म कतं, भगवता वागरियं । तम्हा एरिसी माया दुरंता न कायव्वा । लोभे इमं उदाहरणं- “लुद्धमंदी" अहवा "अज्जमंगू'[भा.३२००] मधुरा मंगूआगम बहुसुय वेरग्ग सडपूया य। सातादि-लोभ-नितिए, मरणे जीहाइ निद्धमणे ।। चू-अज्ञमंगू आयरिया बहुस्सुया अज्झागमा बहुसिस्सपरिवारा उज्जयविहारिणोते विहरंता महुरंनगरींगता।ते "वेरग्गिय"त्ति काउंसद्धेहिं वत्थातिएहिंपूइता,खीर-दधि-धय-गुलातिएहिं दिने दिने पजतिएण पडिलाभयंति । सो आयरिओ लोभेण सातासोरखपडिबद्धो न विहरति । नितिओ जातो । सेसा साधू विहरिता।। सो वि अनालोइयपडिक्कतो विराहियसामण्णो वंतरो निद्धम्मणा जक्खो जातो । तेन य पदेसेण जदा साहू निग्गमण-पवेसं करेंति, ताहे सो जक्खोपडिमं अनुपविसित्ता महापमाणं जीहं निल्लालेति । साहूहिं पुच्छितो भणति - अहं सायासोक्खपडिबद्धो जीहादोसेण अप्पिड्डिओ इह निद्धम्मणाओ भोमेज्जे नगरे वंतरो जातो, तुज्झ पडिबोहणत्थमिहागतो तंमा तुब्भे एवं काहिह। अन्ने कहेंति-जदासाहू जंति तदा सो महप्पमाणं हत्थं सव्वालंकारं विउविऊण गवस्खदारेण साधूण पुरतो पसारेति ।साहूहिं पुच्छितो भणाति-सो हं अज्जमंगू इड्डिरसपमादगरुओ मरिऊण णिद्धम्मणेजक्खोजातो,तमाकोइतु एवंलोभदोसं कहेज ॥ एवंकसायदोसे नाउंपज्जोसवणासु अप्पणो परस्स वा सव्वकसायाण उवसमणं कायव्वं । इमंच वासासु कायव्वं[भा.३२०१]अब्भुवगयगयवेरा, नातुं गिहिणो विमा हु अहिगरणं । कुजाहि कसाए वा, अविगडियफलं व सिं सोउं ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy