________________
उद्देश : १०, मूलं - ६५०, [भा. ३१९० ]
[भा. ३१९० ]
एमेव थंभकेयण, वत्थेसु परूवणा गतीओ य । मरुय अचंकारि य पंडरज्जमंगू य आहरणा ।।
चू- एवं सेसा कसाया चउभेया वत्तव्वा । थंभे त्ति थंभसमाणो माणो । सो चउव्विहो अस्थि ।
१७७
[भा. ३१९१] सेल -ऽट्ठि थंभदारुयलया य वंसे य मेंढ गोमुत्ती । अवलेहणि किमि कद्दम कुसुंभरागे हलिद्दा य ॥
[भा. ३१९२] चउसु कसातेसु गती, नरय तिरिय माणुसे य देवगती । उवसमह निच्चकालं, सोग्गइमग्गं वियाणंता ॥
- सेलथंभसमाणो माणो अत्थि, अट्ठिथंभसमाणो माणो अत्थि, कथंभसमाणो माणो अत्थि, तिनिसलयासमाणो माणो अस्थि । गतीतो पडिलोमं वत्तव्वातो । “केयणं” ते छज्जियलेवनगंडो
यति भण्णति, सोय वंको तस्समा माया । अहवा-यत् कृतकं तं पाययसेलीए केयणं भण्णइ, कृतकं च माया । माया चउव्विहा- एवलेहणियाकेयणे, गोमुत्तियाकेयणे, घणवंशमूलसमकेयणे, मेढसिंगकेयणेवि । गतीतो पडिलोमं वत्तव्वाओ । “वत्थे "त्ति वत्थरागसमाणो लोभो । सो चउव्विहो । हरिद्दारागसमाणो लोभो, कुसुंभरागसमाणो भो, कद्दमरागसमाणो लोभो, किमिरागसमाणो लोभो । गतीओ पडिलोमातो वत्तव्वाओ । इमे उदाहरणा - कोहे मरुओ, माणे अच्छंकारियभट्टा, मायाए पंडरज्जा, लोभे अज्जमंगू ॥ कोहे इमं
[भा. ३१९३] अवहंत गोण मरुते, छउण्हे वप्पाण उक्करो उवरिं । छूढो मओ उट्ठा, अतिकोवे न देमो पच्छित्तं ॥
एत्थ एसेव दमगो । अधवा - एगो मरुगो, तस्स इक्को बइल्लो । सो य तं गहाय केयारे हलेण वाहेमि त्ति गतो । सो य परिस्संतो पडितो, न तरति उट्टेउं । ताहे तेन धिजातिएण हणतेन तस्स उवरिं तुत्तगो भग्गो, तहावि न उट्ठति । अन्नकट्टाभावे लेगुएहिं हणिउमारद्धो, एगकेयारले एहिं, तहावि नोट्ठितो, एवं चउण्ह केयाराण उक्करेण आहतो, नो उट्ठितो। तो तेन लेपुञ्ज कतो, मओ सो गोणी । ताहे सो बंभणो गोवज्झविसोहणत्यं धिज्जातियाणमुवट्टितो । तेन जहावत्तं कहियं, भणियं च तेन - अज्ञ्ज वि तस्सोवरिं मे कोहो न फिट्टति । ताहे सो धिज्जातिएहिं भणिओ - तुमं अतिक्कोही, नत्थि ते सुद्धी, न ते पच्छित्तं देमो, सव्वलोगेण वजितो सोऽसोलोगपडितो जातो । एवं साहुणा एरिसो कोवो न कायव्वो । अह करेज तो उदगरातीसमाणेण भवियव्वं । जो पुण पक्खिय- चाउम्मासिय-संवच्छरिएसु न उवसमति तस्स विवेगो कायव्वो, जहा धिज्जातियस्स ! माने इम
[ भा. ३१९४ ] धनधूयमांकारिय-भट्टा अट्ठसु व मग्गतो जाया । चरणपडिसेव सचिवे, अनुयत्ती हिं पदानं च ॥
[भा. ३१९५ ] निवचिंत विकालपडिच्छणा य दानं न देमि निवकहणं । खिसा निसि निग्गमणं, चोरा सेनावती गहणं ॥ [भा. ३१९६] नेच्छति जलूग वेज्जे, गहणं तं पि य अनिच्छमाणी तु । हावे जगवणा, भाउयदूए कहण मोए ॥
16 12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org