________________
१६४
निशीथ-छेदसूत्रम् -२.१०/६५० सालंबणाण छम्मासिओ उजेट्ठोग्गहो भणितो।। चू- जम्मि खेत्ते कतो आसाढमासकप्पो, तं च वासावासपाउग्गं खेत्तं, अन्नम्मि अलद्धे वासपाउग्गे खेत्ते जत्थ आसाढमासकप्पो कतो तत्थेव वासावासं ठिता, तीसे वासावासे चिखल्लाइएहिं कारणेहिं तत्थेव मग्गसिरं ठिता, एवं सालंबणाण कारणे अववातेन छम्मासितो जेद्वेग्गहो भवतीत्यर्थः ॥ [मा.३१५७]जइ अस्थि पयविहारो, चउपडिवयम्मि होइ निग्गमणं ।
अहवा वि अनितस्स, आरोवणा पुवनिद्दिट्ठा ।। घू- वासाखेत्ते निबिग्घेण चउरो मासा अच्छिउं कत्तियचाउम्मासं पडिक्कमिउं मग्गसिरबहुलपडिवयाए निग्गंतव्वं एस चेव चउपाडिवओ। चउपाडिवए अनिताणं चउलहगा पच्छित्त। अहवा-अमिताण।अविसद्दातो एसेवचउलहुसवित्थारोजहा पुव्वं वण्णिओनितीयसुत्ते संभोगसुत्ते वा तहा दायव्यो । चउपाडिवए अप्पत्ते अतिक्ते वा णिते कारणे निद्दोसा।
तत्य अपत्ते इमे कारणा[भा.३१५८] राया कुंथू सप्पे, अगणिगिलाणे य थंडिलस्सऽसती ।
एएहिं कारणेहिं, अप्पत्ते होइ निग्गमाणं ॥ धू-राया दुट्ठो, सप्पोवावसहिं पविट्ठो, कुंथूहि वा वसही संसत्ता, अगणिणा वा वसही दड्डा, गिलाणस्स पडिचरणट्टा, गिलाणस्स वाओसहहेउं, थंडिलस्सवाअसतीते, एतेहिंकारणेहिं अप्पत्ते चउपाडिवए निग्गमणं भवति ।। अहवा इमे कारणा[भा.३१५९] काइयभूमी संथारए य संसत्तं दुल्लभे भिक्खे ।
एएहिं कारणेहिं, अप्पत्ते होति निग्गमणं ॥ चू-काइयभूमी संसत्ता, संथारगा वा संसत्ता, दुल्लभं वा भिक्खं जातं, आयपरसमुत्थेहिं वा दोसेहिं मोहोदओ जाओ, असिवं वा उप्पन्न, एतेहिं कारणेहिं अप्पत्ते निग्गमणं भवति ।
चउपाडिवए अइचंते निग्गमो इमेहिं कारणेहिं[भा.३१६०] वासं न उवरमती, पंथा दुग्गमा सचिक्खिला।
एएहिं कारणेहिं, अइकते होइ निग्गमणं॥ चू-अइकते वासाकाले वासनोवरमइ, पंथोवा दुग्गमो,अइजलेणसचिक्खल्लोय, एवमाइएहिं कारणेहिं चउपाडिवए अइक्कते निग्गमणं न भवति । अहवा - इमे कारणा[मा.३१६१] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे।
एतेहिं कारणेहिं, अइक्वंते होयऽनिग्गमणं ।। चू-बाहिं असिवं ओमं वा, बाहिं वा रायदु, बोहिगादिभयं वा आमाढं, आगाढकारणेण वा न निग्गच्छति । एतेहिं कारणेहिं चउपाडिवए अतिक्ते अनिग्गमणं भवति।।
एसा कालठवणा । इदानि खेत्तठवणा[भा.३१६२] उभओ विअद्धजोयण, अद्धकोसं च तं हवति खेत्तं ।
होति सकोसंजोयण, मोत्तूणं कारणज्जाए। घू-"उभओ" ति पुव्वावरेण, दक्खिणुत्तरेण वा । अहवा- उभओ त्ति सब्दओ समंता।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org