________________
उद्देशक : १०, मूलं-६५०, [भा. ३१४६]
१६१
"एगाहं पंचाहं मासंच जहा समाहीए" अस्य व्याख्या[भा.३१४७] पडिमापडिवण्णाणं, एगाहो पंच होतऽहालंदे ।
जिन-सुद्धाणं मासो, निकारणतो यथेराणं ।। च- "जिन"त्ति जिनकप्पिया। "सुद्धाणं"त्ति सुद्धपरिहारियाणं, एतेसिमासकप्पविहारो। निव्वाघायंकारणाभावे ॥ वाघाते पुण थेरकप्पिया ऊणं अतिरित्तं वा मासं अच्छंति[भा.३१४८] ऊणातिरित्तमासा, एवं थेराण अट्ठ नायव्वा ।
इयरेसुअट्ठरियितुं नियमा चत्तारि अच्छंति ।। चू-एवंऊणातिरित्ताथेराणंअट्टमासा नायव्वा । इतरे नाम पडिमापडिवण्णा आहालंदिया विसुद्धपरिहारिया जिनकप्पियायजहाविहारेणअट्ठरीइतुंवासारत्तियाचउरोमासा सव्वे नियमा अच्छंति ॥ वासावासे कम्मि खेत्ते कम्मि काले पविसियव्वं अतो भण्णति[भा.३१४९] आसाढपुणिमाए, वासावासासु होइ ठायव्वं ।
मग्गसिरबहुलदसमी तो जाव एकम्मिखेत्तम्मि॥ घू- "ठायव्वं"त्ति उस्सग्गेण पञ्जोसवेयव्वं, अहवा - प्रवेष्टव्यं, तम्मि पविट्ठा उस्सग्गेण कत्तियपुण्णिमंजाव अच्छति ।अववादेणमग्गसिरबहुलदसमीजावतावतम्मिएगखेत्तेअच्छंति। दसरायग्गहणातो अववातो दसितो-अन्ने वि दो दसराता अच्छेज्जा । अववातेन मागंसिरमासं तत्रैवास्ते इत्यर्थः ॥ कहं पुण वासापाउग्गं खेत्तं पविसंति? इमेण विहिणा[भा.३१५०] बाहिटिया बसभेहिं, खेत गाहेत्तु वासपाउग्गं।
कप कहेत्तु ठवणा, सावणबहुलस्स पंचाहे ।। चू-बाहिट्ठियत्तिजत्य आसाढमासकप्पोकतो, अन्नत्य वाआसन्नैठितावाससामायारीखेत्तं वसभेहिं गाहेति - भावयंतीत्यर्थः । आसाढपुण्णिमाए पविट्ठा पडिवयाओ आरब्म पंचदिणाई संथारग तण-डगल-च्छार-मल्लादीयं गेहंति । तम्मिचेव पनग रातीए पञ्जोसवणाकपं कहेंति, ताहे सावणबहुलपंचमीए वासकालसामायारिंठवेति॥ {मा.३१५१] एत्य उ अनभिग्गहियं, वीसति राइंसवीसतिं मासं ।
तेन परमभिग्गहियं, गिहिणातं कत्तिओ जाव ॥ चू-“एत्यं"त्ति एत्थ आसाढपुण्णिमाए सावणबहलपंचमीए वासपञोसविए वि अप्पणो अनभिग्गहियं । अहवा - जति गिहत्या पुच्छंति - "अज्जो तुमे एत वरिसाकालं ठिया अह न ठिया?", एवं पुच्छिएहिं "अनभिग्गहियं"त्ति संदिग्धं वक्तव्यं, इह अन्यत्र वाद्यापि निश्चयोन भवतीत्यर्थः । एवंसंदिग्धंकियत्कालं वक्तव्यं? उच्यते-वीसतिरायं, सवीसतिरायमासं।जति अभिवष्टियवरिसं तो वीसतिरातं जावं अनभिग्गहियं । अह चंदवरिसं तो सवीसतिरायं मासं जावअनभिग्गहियंभवति। "तेन"त्तितत्कालात्परतःअप्पणो,अभिरामुख्येनगृहीतं अभिगृहीतं, इह व्यवस्थिति इति, गिहीण य पुच्छंताण कहेंति- "इह ठितामो वरिसाकालं" ति॥
किं पुन कारणं वीसतिराते सवीसतिराते वा मासे वागते अप्पणो अभिग्गहियं गिहिणातं वा कहेति, आरतो न कहेंति? उच्यते[16/11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org