________________
उद्देशक : १०, मूलं - ६४८, [भा. ३१३०]
१५७
दड्डा गामो वा, वातेन वा वसधी भग्गा, “दुब्बल" त्ति वासेण तम्मिमाणा दुब्बला वसही जाता, सा पडिउकामा संकामित "त्ति सो गामो अन्नस्स पडिनीयस्स दिन्नो । अहवा - ते वत्थव्वा अन्नत्य संकामिया तम्मि य गामे अन्ने आवसिता । “ओमाणे "त्ति इंदमहादिएसु तत्थ पंडरंगादतो आगता, तेहिं ओमाणं जातं, उब्भिञ्ज-बीय-सावएहि य वसधी संसत्ता, आदिसद्दातो मक्कोडग उधेइमादी दट्ठव्वा, सप्पो वा वसहीए ठितो, अनुद्धरिकुंथूर्हि वा वसही संसत्ता, गामो वा उट्ठितो, वियारभूमिनिसिहियस्स वा असइ ॥ एवमादि होज वाघाउ त्ति ताहे इमं वहिपुव्वं चेव करेंति
[ भा. ३१३१] मूलग्गामे तिन्नि उ, पडिवसभेसु वि य तिन्नि वसधीओ । ठायंते पडिलेहा, वियारवाघायमायट्ठा ॥
चू- मूलग्गामो जत्थ साधवो ठिता तम्मि गामे तिन्नि वसहीओ गिण्हंति, भिक्खायरियगामादि पडिवसभा भण्णंति, तेसु वि पत्तेयं तिन्नि तिन्नि वसहीओ पडिलेहेंति । स्यात् किमर्थं ? जति मूलग्गामे वियारभूमिए वसहीए वाघातो भवति तो तेसु पडिवसभेसु ठायतीत्यर्थः ।। आउक्कायादि वाघाते उप्पन्ने इमा जयणाविधी
[भा. ३१३२ ] उदगागणिवातादिसु, अन्नस्सऽ सती य थंभणुद्दवणा । संकामितम्मि भयणा, उट्ठण थंडिल्ल अन्नत्थ ॥
चू- उदगेण अगणीए वातेन अहिणा वा वसहीए वाघाते उंप्पन्ने अन्नवसहीए ठायंति । असति अन्नवसहीए विज्जाए उदगादिया धंभिज्जति । उद्दवणं नाम विजाए सप्पो अन्यत्र नीयते इत्यर्थः, संकामणे भयणा जति भद्दगो गामसामी लोगो वा तो अच्छंति, पंतेसु गच्छंति, उट्ठितै गामे, थंडिलस्स असतीए अन्नं गामं गच्छति ॥ ओमाणे इमा जयणा
[भा. ३१३३] इंदमहादीसु समागएसु परतित्थिएसु य जतंति । पडिवसभेसु सखेत्ते, दुब्बलसेज्जायए थूणं ॥
चू- इंदमहादिएसु समागतेसु बहुसु परतित्थिएसु, सखेत्ते पडिवसभेसु जतंति अंतरपल्लीसु य, तेसु वि असंथरंता गच्छति । दुब्बल सेज्जाए पुणं धूणं दलयंति, जं वा दुब्बलं तं करेंति ।
वसहिपमजणे इमो विधी
[ भा. ३१३४] दोन्नि उ पमञ्जणाओ, उदुम्भि वासासु ततियमज्झण्णे । सहि बहुसो पमज्जति, अतिसंघट्टं तहिं गच्छे ॥
धू- अससत्ता वि उडुबद्धे दो वारा वसही पमज्जिजति पुव्वण्हे अवरण्हे य । वासासु तिन्नि वारा, सा य सज्झण्हे तइय वारा भवति । उडुबद्धे वासासु वा कुंथुमादिएहिं पाणेहिं संसत्ते जहाभिहियप्पमाणातो अइरित्तपमजणार बहुसो वि पमजिज्जति । अतिसंघट्टणेण वा पाणिणं अन्नं गामं गच्छे |
I
[भा. ३१३५ ]
•
एएहिं कारणेहिं, एग-दुगंतर-तिगतं वा वि । संकममाणो खेत्तं, पुट्ठो वि जतो नऽ तिक्कमति ॥
धू- एवमादिकारमेहिं एगगामंतरं तिग्गामंतरं बहुगामंतरं वा संकमंतो अन्नं खेत्तं पुझे वि दोसेहिं "जतो "त्ति यत्नेन आज्ञा मेरं च नातिक्रामतीत्यर्थः । अहवा - "जतो "त्ति यतो नातिक्रमति ततः गच्छतीत्यर्थः ॥ पंथं पडुच्च इमा जयणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org