________________
उद्देशक : १०, मूलं-६४४, [भा. ३०८२]
१४९
च व्यापारे नियुंजति - कृताकृतानि पुनः पुनः कारयतीत्यर्थः ॥
अहवा-निद्धम्मयाए इमं भाणिऊण न करेति से वेयावच्चं। [भा.३०८३] तेनेव साइया मो, यस्स वि जीवियम्मि संदेहो।
पउणो विन एसऽम्हं, ते वि करेजा न व करेज्जा ।। चू-गेलाणवेयावच्चे तेनं चिय अतीव सातिता, इदानि न सकेमो करेतुं । अहवा - एस जीवियसंदेहो किं निरत्ययं किलिस्सामो । पउणो वि एस अम्हं न भवति । किं करेमो । ते वि अम्हंतणगिलाणस्स करेज वान वा । अतो अम्हे वि न करेमो ।।
एवमादिएहिं निद्धम्मकारणेहिं[मा.३०८४] जो उ उवेहं कुञ्जा, आयरिओ केणती पमाएणं ।
ओरावणा तु तस्सा, कायव्या पुव्वनिद्दिवा॥ धू-पुबनिद्दिवा चउगुरुगा इत्यर्थः । अहवा - तुद्धदारे दव्वादिया आरोवणा पुवनिद्दिवा । इह पि उवेहाए सच्चेव ।। यद्यपि कृतो निर्देशः तथापि विशेषज्ञापनार्थं पुनरुच्यते[भा.३०८५]उवेहऽपत्तियपरितावण महय मुच्छ किच्छ कालगते ।
__चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ।। चू-गिलाणे उवेहं जो करेति तस्स चतुगुरुगा । उवेहाए कताए गिलाणस्स अप्पत्तियं जातं चउगुरुगा। उवेहकरणे जति गिलाणो अनागाद परिताविज्ञति तो चउलहुगा, गाढपरितावणे चउगुरुगा इत्यर्थः । महत इति महता दुक्खं भवति तो छल्लहुगा । एयं चेव दुक्खा दुक्खं भण्णति। "मुच्छ'"त्ति मूर्छा उत्पद्यते तो छग्गुरुगा । यदि कृच्छपाणो भवति तो छेदो । जति कृच्छसासो मूलं । मारणंतियसमुग्घातेन समोहते अनवट्ठो भवति । कालगए पारंचिओ भवति । एवं सव्वं उवेहं करेंतस्स पच्छित्तं वुत्तं ।। [भा.३०८६]उवेहोभासण परितावण महत मच्छ किच्छ कालगते।
चत्तारि छच लहु गुरु, छेदो मूलं तह दुगंच ।। चू-उवेहाए ओभासेंतस्स य दोसु विघउलहुगा । उवेहाए कताए सो गिलाणो सयमेव गंतुं गिहीओभासइ । तस्स य सीयवायातवेहिं परिसमेण यपरितावणाती ठाणा, तं चेव पच्छित्तं ॥ [भा.३०८७]उवेहोभासण ठवणा, परितावण महत मुच्छ किच्छ कालगते ।
चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ।। चू-ठवणाए चउगुरुगा सो गिलाणो उवेहाए कताए ओभासिउं ओसहं भत्तपाणं वा ठवेति, "न सक्केमहं दिने दिने हिंडिउं", तस्स तेन सीतलेन परितावणाती ठाणे तं चेव पच्छित्तं ।। [भा.३०८८]उवेहोभासण वारण, परितावण महत मुच्छ किच्छ कालगए।
चत्तारिछच्च लहु गुरु, छेदो मूलं तह दुगंच॥ चू-वारणेचउगुरुगाचेव गिलाणं वारेतिमाओभाससु, मावा ठावेसु । गिही वा वारेति-मा देह ओभासेंतस्स, एवं वारेति तस्स परितावणाईं ठाणा, तं चैव पच्छित्तं ॥ [भा.३०८९]उवेहोभासणकरणे, परितावण महत मुच्छकिच्छ कालगए।
चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org