________________
१४८
निशीथ-छेदसूत्रम् -२-१०/६४४ धू- नागरगिलाणं साणुप्पगभिक्खट्टा गामं नयति, नगरे वा खीणा दुद्धादिया दव्वा न लभंतीत्यर्थः । “अमितर" ति नागरा एतेहिं कारणेहिं गामं गिलाणं नयंति । इयरहा पुण गामेव्वयगिलाणस्स गोरसातिएहिं दब्वेहिं सिंभुदतो जातो ताहे उसूरे भिक्खट्टा तित्त-कटुकसायदव्वट्ठा य नगरं नयंति । अहवा नागरगिलाणं इमेण कारणेण गामं नयंति[भा.३०७८] परिहीणं तं दव्वं, चमढिज्जंतं तु अन्नमन्नेहिं ।
कालातिकतेन य, वाही परिवड्डितो तस्स। धू- नगरे अन्नोन्नगिलाणसंघाडएहिं ठवणकुला चमढिता, ताहे जं गिलाणपायोग्गं दव्वं परिहीणं तं न लभ्यतेत्यर्थः । अहवा - वेज्जेण तस्स साणुप्पए भत्तमाइट्ट, तं च न लब्भति, अतो तस्स नगरे कालातिक्कमेण वाही सुद्भुतरं परिवड्डित॥
एवमाति कारणे जाणित्ता अन्नोन्नं भणंति[मा.३०७९] उक्खिप्पत्तगिलाणो, अन्नं गामं वयं तुणेहामो।
नेऊण अन्नगाम, सव्वपयत्तेण कायव्वं ॥ चू-नगरातो अन्नं नगरं, नगरातो अन्नं गाम, गामाओ वा नगरं, गामाओ वा अन्नं गामं । इह चतुर्थविकल्पो गृहीतः । पच्छद्धं कंठं । जइ रातीए गंतुकामा ताहे “पंथे पुवदिह्रो" कीरइ जहा रातो गच्छंता न मुझंति । “आरक्खि" डंडवासिओ भण्णति - अम्हे पए गिलाणं नेहामो, तुमे चोराचारियं ति वा नाऊणं न घेत्तव्वा ।जं सो भण्णति तं कायव्वं ॥
इदानिं "संकमण"त्ति दारं[भा.३०८०] सो निजति गिलाणो, अंतरसम्मेलणाए संथोभो ।
नेऊण अन्नगाम, सव्वपमत्तेण कायव्वं ॥ धू-जं दिसंजंच गामं सो गिलाणो निजति ततो य दिसातो ततोय गामातो अन्नो गिलाणो नगरं आनिजति। अंतरे ते दो वि मिलिता परोप्परं वंदणं काउं निराबाहं पुच्छंति । गिलाण संथोभं करेंति । एवं संकामणे “दुहओ'त्ति वुत्तं भवति, नागरा गामगिलाणं गेण्हंति, गामेयगा वि नागरगिलाणं ।। इमं वोत्तुं[भा.३०८१] जारिस दव्वे इच्छह, अम्हे मोत्तूण ते न लब्भिहह ।
इयरे वि भणंतेवं, नियत्तिमो नेह अतरंते ।। घू-नागरेहिंगामेयया भणिया जारिसे दव्वे तित्त-कटुकसायादिए इच्छह तारिसे दव्वे अम्हे मोत्तुं तुब्भे न लभित्था । इयरे विगामेयगा नागरे भणंति।तुब्भो अम्हेहिं विना दधि-घय-खीराई न लभिच्छा । ताहे ते परोप्परं बेति - जइ एवं तो तुब्भे इमं नेह, अम्हे वि तुमच्चयं नेमो । एवं गिलाणानुमतेन संछोहो ।। एवं तेहिंणेतुंपरिगिलाणंसव्वपयत्तेण कायव्वं, नो निद्धमम्मयाए एवं चिंतेयव्वं वा[भा.३०८२] देवा हुने पसण्णा, जं मुक्का तस्स ने कयंतस्स ।
__सो हु अतितिक्खरोसो, अहियं वा वारणासीलो ॥ धू-'हु' शब्दो अवधारणार्थ । “ने" आत्मनिर्देशः । निष्पन्नस्य वस्तुनः कृतस्यान्तकारित्वात् कृतान्तः कृतघ्नत्वात्तत्तुल्येत्यर्थः । “अतितिक्खरोषः" इंढरोषः पुनः पुनः रोषकारी च, अधिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org