________________
१३३
उद्देशक : १०, मूलं-६४४, [भा. २९९१]
घू- खेत्ते चमढणदोसेण अलभंता गिलाणस्स इमं गेहंति ओभासणाए “इह फासुगं एसनिजंति" ति।सेसा कंठा। फासुग-अचित्त-परित्त-असिनेह-अनाहारिमेय चउलहुगा । एतेसिं पडिपक्खे गुरुगा । एयं दव्व-निष्फण्णं । इमं खेत्त-निष्फन्न । [भा.२९९१] लुद्धस्सऽभंतरओ, चाउम्मासा हवंति उग्घाया।
बहिता य अनुग्धाता, दव्वालंभे पसज्जणता ॥ चू-उक्कोसदव्वलोभेण खेत्तं चमढेत्ता गिलाणपाओग्गं खेत्तब्मंतरे अलभंताण चउलहुगा, अंतो अलब्भमामे बहि मग्गंता न लब्भंति चउगुरुगा । दव्वालंभे पसज्जण त्ति अस्य व्याख्या - अंतो गिलाणपाउग्गे दव्वे अलभंते बहि खेत्ते पसञ्जणा पच्छित्तं ॥ [भा.२९९२] खेत्ता जोयणवुड्डी, अद्धा दुगुणेण जाव बत्तीसा।
गुरुगा य छच्च लहुगुरु, छेदो मूलं तह दुगं च ।। घू-खेत्तबहि अद्धजोयणातो आनेति चउगुरुं । बहिं जोयणातो आनेति छल्लहुं । दुजोयणा फुी (i] चउजोयणाओछेदो।अठ्ठजोयणाओमूलं ।सोलसजोयणाओअणवठ्ठा । बत्तीसजोयणाओ पारंचियं ।। अहवा - दव्वालाभे पसज्जणा । पच्छित्तं इमं[भा.२९९३]अंतो बहिं न लब्भति, ठवणा फासुग-महत-मुच्छ-किच्छ-कालगए।
चत्तारि छच्च लहुगुरु, छेदो मूलं तह दुगं च ॥ चू-अंतो बाहिं वागिलाणपाउग्गे अलब्मंतेताहे फासुयं परियासंतिङ्क ।अफासुयंपरियासंति का । ताहे सो गिलाणो तेन पारियासियसत्तेण अनागाढं परिताविञ्जति ङ्क । गाढं परिताविज्जति का। मंहतग्गहणेणदुक्खादुक्खे फ्री मुच्छामुच्छे म । किच्छपामे छेदो। किच्छुस्सासे मूलं । समोहते अणवट्ठो । कालगते चरिमं । गतं खेत्त-पच्छित्तं । इदानिं कालनिष्फण्णं[भा.२९९४] पढमं राइं ठवेंते, गुरुगा बितियाति-सत्तहिं चरिमं ।
परितावणाति भावे, अप्पत्तिय कूवणादीया ।। चू- पढमरातीए परियासेंतस्स का । बितियरातीए कॊ । तइयरातीए फ्रम । चउत्थरातीए छेदो । पंचमीए मूलं ।छट्ठीए नवमं । सत्तमीए चरिमं । गतं कालपच्छित्तं । इदानि भावपच्छित्तं - “परितावणाति" गाहापच्छद्धं अस्य व्याख्या[भा.२९९५]अंतो बहिं न लब्भति, परितावण-महत-मुच्छ-किच्छ-कालगते।
चत्तारि छच्च लहु गुरु, चेदो मूलं तह दुगं च ॥ चू-व्याख्या पूर्ववत् ।अपत्तियं करेतिङ्क। कूवति-आदिग्गहणेणं अनाहो हंति भणेज्जा, न देति वा मे, उद्दाहं वा करेजह, का ।। एवं आहारे भणियं । इदानि उवधीए अतिचमढिए खेते संथारगे अलभते। [भा.२९९६]अंतो बहिं न लब्भति, संथारग-महत-मुच्छ-किच्छ-कालगते ।
_ चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च .। चू- पूर्ववत् ।। लुद्धे त्ति गत । इदानि “अनुयत्तणे" ति दारं[भा.२९९७] अनुअत्तणा गिलाणे, दवट्ठा खलु तहव वेज्जट्ठा।
असतीते अन्नत्तो, आनेउं दोहि वी करणं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org