________________
१२४
निशीथ-छेदसूत्रम् -२. १०/६४२ [मा.२९४१] संखडिमभिधारेता, दुगाउया पत्तभूमिया होति।
जोयणमाति अप्पत्तभूमिता बारस उ जाव ॥ घू- संखडिगामस्स जे पासेण गंतुकामाए संखडिमभिधारेतुं अद्धजोयणाओ अच्छंति ते पत्तभूमिया भवंति, जे पुण जोयणमादिसु ठामेसु जाव बारसजोयणा ते सव्वे अपत्तभूमिया भवंति॥ [भा.२९४२] खेत्तंतो खेत्तबहिया, अप्पत्ता बाहि जोयणदुए य।
चत्तारि अट्ट बारस, जग्गसु व विगिचणातियणा ।। घू- खेत्तंतो-जाव-अद्धजोयणो संखडिमभिधारेता आगच्छंति एते पत्तभूमिगा, जे पुण खेत्तबाहिरतोजोअणातो दुजोअणातोजावबारसण्हं वाजोयणेणं संखडिमभिधारेत्ता आगच्छंति एते अपत्तभूमिगा । संखडीए जाव दटुं भोच्चा पदोसे न जग्गंति, वेरत्तियं कालं न गेहंति, "विगिचण"त्ति उग्गालं उग्गालेत्ता विगिचंति, उग्गिलित्ता वा आदियंति ।।
एतेसु चउसु पदेसुइमा वारणा कजति[भा.२९४३] वत्थव्यजयणपत्ता, सुद्धा पणगंच भिन्नमासो य।
तव कालेसु विसिट्ठा, अजयणमादीसुवि विसिट्ठा ॥ धू-वत्थव्वा संखडिअपेहिणोजयणापत्तायजेणते संखडीए जाव दटुंभोचा पच्छा पाउसीयं पोरिसिए न करेति, मा ण जीरिहिति, तो आयरिए आपुच्छित्ता निवण्णा सुद्धा । ते चेव जति वेरत्तियं न करेंति तो पंचराइंदिया तवलहुगा कालगुरू । अह उग्गालो आगतो विगिचति य तो भिन्नमासो तवगुरुओ काललहू । अह तं उग्गला आदियति तो मासलहुं उभयुरुं। वत्थव्वसंखडिपेहिणो अजयणपत्ता य एतेसिंदोह वि संखडीए भोच्चापादोसियन करेंति मासलहुं । वेरत्तियं न करेंति एत्थ वि मासलहुं । उग्गालेति विगिचति एत्य वि मासलहुं । आदियंति एत्थ मासगुरुं। एत्थ वि तवकालेहिं विसेसियव्वा ॥ - [भा.२९४४] तिसु लहुओ गुरु एगो, तीसुय गुरुओ य चउलहू अंते।
तिसु चउलहुया चउगुरु, तिसुचउग्गुरु छल्लहु अंते ।। [भा.२९४५] तिसु छल्लहुया छग्गुरु, तिसु छग्गुरुया यअंतिमे छेदो।
छेदादी पारंची, बारसमादीसुतु चउक्कं ।। चू-“तिसु लहुओ गुरु एगो" त्तिगतार्थं । जे अन्नस्य गंतुकामा पत्तभूमिगा अद्धं जोयणातो संखडिनिमित्तागता तेसिंपादोसियासु तिसु ठाणेसुमासगुरुं, अंते चउलहुगा ।जे अपत्तभूमगा संखडिनिमित्तंजोयणतो आगता तेसिं पादोसिआदिसुतिसुपदेसु चउलहुं, अंतेचउगुरुं। जे पुण दुजोयणातो आगता तेसिं आदिपदेसु चउगुरुं, अंते छल्लहुगा । जे पुण चउण्हं जोयणाणमागता तेसिं छल्लहुगा, (अंते छग्गुरुया ।] जे अह जोयमाणमागता तेसिं छग्गगुरुगा, अंते छेदो । जे बारसण्हंजोयणाणमागतातेनिस भोच्चा पादोसियंन करेंति।छेदोवेरत्तियंन करेंति ।आदिसद्दातो मूलं विगिचंति अणवट्ठो आदियंति पारंचियं । “छेदादी पारंची" - आदिसद्दातो मूलणवठ्ठा एते चउरो पायच्छित्ता । बारसमादीसुतु चउक्कंजे तस्स आदिओ आरब्म कमेण ठायव्वा । अहवा -पडिलोमेण बारसादिसु पदेसुसव्वेसुचउक्कंदट्ठव्वं ॥सव्वेसुयचउक्कापदेसुजेतवारिह तवकालेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org