________________
उद्देश : १०, मूलं - ६४१, [मा. २९२५]
कज्जाकज्जं जयणाजयणं वा अगीतो न जाणति ॥ गीतो पुण जहत्थं जाणंतो
[ भा. २९२६] उग्गयमनुग्गए वा, गीयत्यो कारणे नऽतिक्कमति । दूताऽऽ हिंडविहारी, ते वि य होंती सपडिवक्खा ॥
सू- गीयत्थो पुण कारणे उप्पणे उग्गए वा अनुग्गए वा गेण्हंतो जयणाए अरत्तदुट्ठो य भुंजंतो आणं धम्मं रातीभोयणं वा नातिक्कमति । ते य अद्धाणपडिवण्णया तिविधा - दूइजंता वा आहिंडगा वा विहता वा । एक्केक्का सपडिवक्खा कायव्वा || इमेण भेदेनदूता दुविहा, निक्कारणिया तहेव कारणिया । असिवादी कारणिया, चक्के थूभाइया इयरे ॥
[भा. २९२७]
चू- दूइजंता दुविहा- निक्कारणिया य कारणिया य । असिवोमोदरिय-रायदुट्ठ- खुभियउत्तिमट्ठकारणे वा अहवा उवधिकारणा, लेवकारणा वा, गच्छ वा बहुगुणतरं ति खेत्तं, आयरियादीण वा आगाढकारणे, एतेहिं कारणेहिं दूइजंता कारणिया । निक्कारणिया असिवादिवज्जिता उत्तरावहे धम्मचक्कं, मधुराए देवणिम्मिय थ्रुभो, कोसलाए व जियंतपडिमा तित्थकराण वा जम्मभूमीओ, एवमादिकारणेहिं गच्छतो निक्कारणिगो !
·
[भा. २९२८ ] उवदेस अनुवदेसा, दुविहा आहिंडगा मुणेयव्वा । विहरता वि यदुविहा, गच्छगया निग्गया चेव ।।
१२१
चू- आहिंडगा दुविधा - उवदेसाहिंडगा अनुवदेसाहिंडगा य ! उवदेसो सुत्तत्थे घेत्तुं भविस्सायरिओ देसदरिसणं करेति विसयायारभासोवलंभनिमित्तं, एसो उवएसाहिंडगो । अनुवसाडिगो कोउगेण देसदंसणं करोति । विहरंता दुविधा गच्छगया गच्छनिग्गया य । गच्छ्वासिणो उदुबद्धे मासं मासेण विहरंति । गच्छनिग्गता दुविहा - विधिनिग्गया अविधिनिग्गया य। विधिनिग्गया जिनकप्पिया, पडिमापडिवण्णगा, अहालंदिया, सुद्धपरिहारिया य । अविधिनिग्गया चोदणादीहिं चोइजंता चोयणं असहमाणा गच्छतो निग्गच्छंति ॥
-
एतेसिं भेदानं इमे अनुदिय अत्थमितेसु लग्गंति
[भा. २९२९] निक्कारणियाऽनुवदेसगा वि लग्गंति अनुदितऽत्थमिते । गच्छा विनिग्गया विहु, लग्गे जति ते करेजेवं ॥
चू-निक्कारणिया अनुवदेसाहिंडगा अविधिनिग्गयाय अनुइय अत्थमिये जति गेण्हंति भुंजंति वा तो पच्छित्ते लग्गंति । जे पुण कारणिगा उवएसाहिंडगा गच्छगया य एए कारणे जयणाए ता भुंजताय सुद्धा । गच्छनिग्गता विजति अनुइयऽत्थमिए गेण्हंति भुंजंति वा तो पच्छित्ते लग्गति । जे पुण विधिनिग्गया ते अनुदियऽत्थमिते नियमा न गेण्हंति त्रिकालविषयज्ञानसम्पन्नत्वात् ॥ अहवा - अन्यो विकल्पः गच्छाद्विनिर्गतानां
[भा. २९३० ] अहवा तेसिं ततियं, अप्पत्तोऽनुग्गतो भवे सूरो । पत्तो य पच्छिमं पोरिसं तु अत्थंगतो तेसिं ॥।
चू-‘“अहवा’- शब्दो विकल्पवाची । तेसिं जिनकप्पियादीणं ततियं पोरिसिं सूरो "अपत्तो" अनुदितो भण्णति, पच्छिमं च पोरिसिं पत्तो सूरो अत्यंगतो भण्णति, तेसिं च भत्तं पंथो य ततियाए नियमा । अन्यथा न कुर्वतीत्यर्थः । असंथडी निव्वितिगिच्छो भणितो ॥ इदानिं "मीसो "त्ति -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org