________________
उद्देश : १०, मूलं - ६३८, [भा. २९०९]
११७
चउलहुया आढतं मूले ठायति भिक्खुस्स । उवज्झायस्स मासगुरुगादि आढत्तं ततियवाराए अणवड्डे ठायति । आयरियस्स चउलहुओ आढत्तं ततियवाराए पारंचिए ठायति । जे दव्वभावेसु तवारिहा पच्छित्ता ते तवकालेहि दोहिं वि गुरुगा भवंति ॥ उग्गयवित्ती अनत्थमियसंकप्पा य दोपदा व्याख्याता । इदानिं "संथडिए "त्ति - सूत्रपदस्य व्याख्या
[भा. २९१०]
संथडिओ संथरंतो, संततभोई व होति नायव्वो । पजत्तं अलभंतो, असंथडी छिन्नभत्तो वा ॥
चू- भत्तपानं पज्जत्तं लभतो, संथडो भण्णति । अहवा- संथडति दिने दिने पचत्तं अपजत्तं वा भुंजतो थडीओ भणति । जो पुण पज्जत्तं भत्तपानं न लभति चउत्थादिणा छिन्नभत्तो वा सो असंथडीतो भण्णति ॥ "निव्वितिगिंछ" त्ति अस्य सूत्रपदस्य व्याख्या
[भा. २९११] नीसंकमणुदितो अतिछित्ता व सूरो ति गेण्हती जो उ । उदित चरेंते वि हु सो, लग्गति अविसुद्धपरिनामो ॥
चू - उदिए अनत्यमिए वा जस्स निस्संकितं - निस्संदिद्धं चित्ते ठियं जहा आदिच्चो अनुदितो आतच्छिओ व ति - अस्तमितः सो अविसुद्धपरिनामातो पच्छिते लग्गति ॥
[भा. २९१२] एमेव य उदितो त्ति य, चरति त्ति व सोढमुवगयं जस्स । स विवज्रए वि सुद्धो, विसुद्धपरिनामसंजुत्तो ॥
धू- सोढामात निस्संदिद्धं चित्ते उवगतं, जहा आदिम्यो उदितो चरति वा, सो जति विवज्जते भवति तहा वि विशुद्धपरिनामयुक्तत्वात् शुद्धयते । चक्खुअविसयत्थ आदिच्चो इमेहिं नजति उदितो अत्थमितो वा
[भा. २९१३] समि चिंतिणियादीनं, पत्ता पुप्फा य नलिनिमादीनं । उदयत्थमणं रविणो, कहेंति विगसंत मउलेत्ता ॥
चू- समिपत्ता चिंचिणिपत्ता य नलिणमादीण य पुप्फा- एते वियसंता रविणो उदयं केंति । एते चैव मउलेंता अत्थमनं कर्धति ।। कहं पुण आदिच्चो उदितो अत्यमितो वा न दीसति ? उच्यते - इमेहिं अंतरितो
[भा. २९१४] अब्म-हिम-वास-महिगा, महागिरी राहु रेणु रयछण्णो । मूढ - दिसस्स व बुद्धी, चंदे गेहे व तेमिरिए ॥
चू- अव्मसंथडे हिमनिकरे वा पडमाणे, वासेण वा उत्थइते, महियाए वा पडमाणीए पच्छातितो, महागिरिणा वा अंतरितो, राहुणा वा सव्वग्गहणे गहितो, उदित अत्थमतो रेणू पंसू ताए छातितो, रएण व छातितो, दिसामूढो वा अवरदिसं पुत्वं मण्णमाणो सो नीयं आइचं दद्धुं “उदयभत्तो ति आदिच्चो" घेत्तुं भत्तपानं च वसहिं पविट्ठो जाव भुंजति ताव अत्थमियं अंधकारं च जायं ततो नातं जहा "अत्यंते भुत्तो मि” त्ति ।
गिब्यंतरे कारणजाते दिवा सुत्तो, पदोसे चंदे उदिते वि पबुद्धो, विवरेण जोण्हपविद्धं पासित्ता चिंतेति - "एस आदिच्च-तावो पविट्ठो” सोय तिमिराभिभूतो मंदं मंदं पासति, गिहीहि निमंतितो भुत्तोय। एवमादिएहिं कजेहिं अनुदियं उदियं भणेज्ज, उदियं वा अनुदियं भणिज्जा, अनत्थमिए या अत्थमियं संकष्पं करेजा, अत्थमि वा अनत्थमियसंकष्पं करेज || निव्वितिगिंछेण य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org