________________
निशीथ-छेदसूत्रम् -२-१०/६२१
[भा.२८२३] अन्नगणे भिक्खुस्स, दस तु रातिदिया भवे छेदो।
पन्नरस उवज्झाए, गणि आयरिए भवे वीसा ॥ [मा.२८२४] संविग्गमन्संभोइएहिं भिक्खुस्स पन्नरसछेदो।
वीसा य उवज्झाए, गणि आयरिए य पणवीसा ।। [भा.२८२५] एवं एकेकदिणं, हवेत्तु ठवणादिने वि एमेव ।
चेइयवंदनसारिते, तम्मि वे काले तिमासगुरू ॥ [भा.२८२६] पासस्थादिगयस्सा, वीसं राइंदियाए भिक्खुस्स।
पणवीस उवज्झाए, गणि आयरिए भवे मासो॥ चू-गणस्य गणेवा आचार्यः । अहवा- गणित्वमाचार्यत्वं च यस्याऽसौ गणि आयरिओ। इदानि सगणादि ठाणे भिक्खुमादिपुरिसपक्खविभागेण य छेदसंकलणा भण्णति[भा.२८२७] अड्वाइजा मासा, पक्खे अहिं मासा हवंति वीसंतु।
पंच उ मासा पक्खे, अहि चत्ता उ भिक्खुस्स ।। चू-अधिकरणंकाउंअनुवसंतो भिक्खुसगणं संकेतो तस्स पक्खेणं दिने दिने पंचरातिदिएण छेदणे अड्डाइज्जमासा परियागस्स छिजंति, पन्नरसएण पंचगुणिउं, तीसाए भागे हिते अड्डाइजा मासा हवंति । अट्ठ सगणफड्डया । तेसु तस्सेव पणगच्छेदणं वीसं मासा छिज्जंति, पन्नरस अट्ठहिं गुणितो पुणो पंचहिं गुणिता तीसाए भागे हिते वीसं मासा भवंति । परगणसंभोइएसु संकंते पक्खेण (दसएण] छेदेणपंचमासा छिजंति। तस्सेव (दसएण] चेवछेदेणपरगणे अट्टहिं पक्खेहि वत्तालीसं मासा छिज्जति । एवं भिकखुस्स ।। उवज्झायस्स सगणे[भा.२८२८] पंच उमासा पक्खे, अट्ठहि मासा हवंति चत्ताउ।
अद्धट्टमासपक्खे, अहि सट्ठी भवे गणियो ।। घू- पुव्वद्धं पूर्ववत् । उवज्झायस्स परगणे पन्नरसेण छेदेण पक्खेण अद्धट्ठमासा छिजंति पंचदसहिं गुणता पंचदसा पंचवीसुत्तरा दोसया भवंति, ते तीसाए भागे हिते अद्धट्टमासा भवंति। उवज्झायस्स परगणे अट्ठसु फड्डएसुअट्टहिं पक्खेहिं पन्नरसेणछेदेण सदिमासा छिजंति, पन्नरस पन्नरसेहिं गुणिता पुणो अहिं गुणिता तीसाए भागे हिते सट्ठी भवंति । एवं गणिणो उपाध्यायस्येत्यर्थः । इदानि आयरियस्स सगणे[भा.२८२९] अट्ठमास पक्खे, अट्टहि मासा हवंति सट्ठीओ।
दसमासा पस्खेणं, अट्टहऽसीती उ आयरिए।। धू-पूर्ववत्पुव्वद्धं ।आयरियस्स परगणे संकेतस्स पक्खेणवीसएणछेदेण दसमासा छिज्जंति, पन्नरस वीसहिं गुणिता तीसाए भागे हिते दसमासा भवंति।परगणट्ठफड्डगेसुअट्टसुआयरियस्स अट्ठपक्खेहि वीसएण छेदेणअसीति मासा छिज्जति । पन्नरस अट्टहि गुणिता पुणो वीसहि गुणिता तीसाए भागे हिते असीतिमासा भवंति॥
इदानि - एतेसिं चेव भिक्खु-उवज्झायायरियाणं संविग्ग-अन्नसंभोतिएसु ओसन्नेसु य संकलियछेदो भणति । तत्थ भिक्खुस्स अन्नसंभोतियओसन्नेसु[मा.२८३०] अट्ठमास पक्खे, अद्वहि मासा भवंति सट्ठीओ।
दसमासा पक्खेणं, अट्ठहऽसीती य भिक्खुस्स ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org