________________
९६
वंदनाऽऽलपदेहिं भुजंतो सारंतो य वरिसं रक्खति ॥ [ भा. २८१३]
निशीथ-छेदसूत्रम् -२-१०/६२१
सज्झायमातिएहिं दिने दिने सारणा परगणे वी । नवरं पुण नाणत्तं, तवो गुरुस्सेतरो छेदो ॥
चू-परगणे वि संकंतरस ज्झायमादिएहिं चउहिं ठाणेहिं सारणा कज्जति । नवरं परगणसंकमणे इमो विसेसो- गुरुस्स असारंतस्स तवो इयरो त्ति साधु, तस्स अन्नगणे अनुवसमंतस्स पढमदिने चे छेदो भवति ॥ “पुच्छा य कुमारदिट्टंतो" त्ति अस्य व्याख्यासरिसावराहदंडो, जुगरन्नो भोगहरण बंधादी । मज्झिमे बंधवहादी, अव्वत्ते कण्णादि खिसा य ॥
[भा. २८१४ ]
चू- आयरितो भणाति - सरिसे वि अवरा हे विसरिसं दंडं दलयंता जहा य नो रागदोसिल्ला भवामो तहा कुमारेहिं दितो कज्जति- एगस्स रन्नो तिन्नि पुत्ता - जेट्ठो मज्झिलो कनिट्ठो । तेहिं य तिहिं वि आमंतियं "पियरं मारित्ता रज्जं तिहा विभयामो" । तं च रन्ना नायं । तत्य जेट्टो जुवराया, एस पहाणवत्थु त्ति काउं किमेरिसं अज्झवसति त्ति तस्स भोगहरणबंधण-ताडण-खिंसणा य सव्वे पगारा कता ।
मज्झिमो अवहडो एयऽपहाणो त्ति काउं न तस्स भोगहरणं कतं, बंध-वह- खिसणादिया कता । अव्वत्तो कनिट्ठो एतेहिं वियारिओ त्तिकाउं कण्णच वेडयं दंडो खिंसादंडो कतो, नभोगहरणंबंधणदंडा कता । जहा लोगो तहा लोगुत्तर वि वत्थुसरिसो दंडो कज्जति ।।
पमाणपुरिसे अकिरियासु वट्टंते इमे अप्पच्चयमादी बहुतरगा दोसा भवंति - [ भा. २८१५] अप्पच्चय वीसत्थत्तणं च लोगगरहा य दुरभिगमो ।
आणाय परिभवो नेव भयं तो तिहा दंडो ॥
चू- एते चेव आयरिया भवंति, अकसायं चारित्त भवति, एवं सच्छुवदेसेसु अप्पच्चयो भवति। सेसा साहवो वि कसायकरणादिसु वीसत्था भवंति । लोगा गरहंति एमेव कलीमूलो त्ति । रोसणो य गुरू सीसपाडिच्छयाणं दुरहिगमो भवति, रोसणस्स य आणं परिहांवेंति सिस्सा नेव से सीसा बीहंति । अतो वत्धुविसेसकारणतो तिहा दंडो कतो ॥
[ भा. २८१६] गच्छम्मिय पट्ठविते, जेन पदे निग्गता ततो बितियं । भिक्खु गणायरियाणं, मूलं अणवट्ठ पारंची ॥
चू- जति तवे पट्ठविते निग्गच्छति तो मूलं पावति, एवं भिक्खुस्स । गणावच्छेतियस्स य अणवट्टे ठायति | आयरियस्स चरिमे। अहवा - पट्ठवियं प्रारब्धं, जेण पदेण प्रारब्धेण गच्छातो निग्गता ततो जं पदं बितियं तं अन्नगणे गयस्स पारब्भति । निदरिसणं-जति गच्छातो भत्तट्ठपदेण निग्गतो तो अन्नगणं गयस्स गणो तेन समाणं न भुंजति, सज्झायंपुन करेति । एवं जति सज्झायपदेण निग्गतो वंदनं करेति । वंदने निग्गयस्स आलावं करेति । आलावपण निग्गयस्स परागच्छो चउहिं वि पदेहिं वज्रेति । एवं भिक्खुस्स गणी उवज्झाओ, आयरियस्स, एतेसिं चेव मूलअणवट्ठ- पारंचिया अंतो पच्छिता सगणातो अनिग्गताण निग्गयाण य ॥
एवं सामण्णेण भणियं । इमं निग्गताण भण्णति
[भा. २८१७] खर-फरुस -निङ्कुराई, अह सो भणितुं अभाणियव्वाई ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org