________________
उद्देशक : १०, मूलं-६२१, [भा. २८०५] पजोसवणकालदिवसे तिमासगुरू भवति । [भा.२८०६] मूलं तु पडिकते, पडिक्कमंते व होज अहिगरणं ।
संवच्छरमुस्सग्गे, कयम्मि मूलं न सेसाई।। धू- पडिक्कते मूलं भवति । एसा ठवणदिवसविधी । अह अद्धपडिक्ताण चेव अधिकरणं भवे संवत्सरीए काउस्सगे कते मूलमेव केवलं, न सेसा पच्छित्ता भवति॥ [भा.२८०७] संवच्छरंच रुटुं, आयरिओ रक्खती पयत्तेमं ।
जति नाम उवसमेजा, पव्वतराजी सरिसरोसो।। धू- एवं आयरिओ तं रुद्रु संवत्सरं पयत्तेण रक्खति । किमर्थं ? उच्यते-जति नाम उवसमेञ्ज । अह नो उवसमति संवच्छरेण वितो सो पव्वतराईसरिसरोसो भवति ॥ [भा.२८०८] अन्नदो आयरिया, एक्केवं वरिसमुवसमेंतस्स।
तेन परं गिहि एसो, बितियपदं रायपव्वतिए । घू-मूलायरियसमीवावो निग्गयअन्ने दोआयरिया कमेण एकेकवरिसंपयत्तेणचेव विधिणा संरक्षति ।जेण उवसामितो तस्सेव सीसो । तेणं ति तस्मात् तृतीयवर्षात् परतः “सो"ति स गृही क्रियते । संघस्तस्य लिंगमवहरतीत्यर्थः । बितियपदेण वा दंडियपव्वइयस्स लिंगं न हिजति ।। एसा विही भिक्खुस्स भणिया । उवज्झायरियाण वि एसेव विही । नवरि-इमो विसेसो[भा.२८०९] एमेव गणायरिए, गच्छम्मितवो तु तिन्नि पक्खाइ।
दो पक्खा आयरिए, पुच्छा य कुमारदिलुतो ।। धू-इह गणाचार्यग्रहणादुपाध्यायः परिगृह्यते, तस्स अनुवसमंतस्स गच्छे वसंतस्स तिन्नि पक्खा तव भवति, परतो छेदो | आयरियस्सअनुवसमंतस्स दो पक्खतवो भवति, परतो छेदो । सीसो पुच्छति- "किं सरिसावराहे विसमं पच्छित्तं देह? तम्हा रागदोसीभवंतो"। एस्थ आयरिओ कुमार-दिद्वंतं देति ॥ जे ते उवज्झायस्स तिन्नि पक्खा ते दिवसीकता। [भा.२८१०] पणयालदिने गणिणो, चउहा काउं सपाय एक्कारा।
भत्तट्ठणसज्झाए, वंदनऽलावे य हावेंति ॥ चू-तेचउभागेण कता सपाता एक्कारसदिवसा भवंति। तत्थ गच्छो उवज्झाएणंसमंवसधीए एक्कारसदिणं भत्तटुं करेति एवं सज्झायवंदनालावे वि, परतो पणयालदिणाण दसगो छेदो ॥ आयरियस्स दो पक्खा दिवसीकता । [भा.२८११] तीसदिने आयरिए, अट्ठदिना उ हावणा तत्थ ।
परतो गच्छेण चउपदेहिं तु, निजूढे लग्गती छेदो॥ धू-तेचउभाएण विभत्ता अद्धट्ठमादिणा भवंति, तत्थ गच्छो आयरिएण सह अद्धहमे दिने भत्तं करेति, एवं सज्झाए वंदनालावे य, गच्छेण निसेहो चउहि भत्तट्ठाणादिएहिं पदेहिं । पन्नरसराइंदिएछेदे लग्गति ।। भिक्खू उवज्झायायरियाणं अन्नगमसंकंताणं सामण्णं भण्णति[भा.२८१२] संकमतो अन्नगणं, सगणेण य वनितो चउपदेहिं।
आयरिओ पुण वरिसं, वंदनऽऽलावेहिं सारेति ॥ चू-सगच्छेणं जदा भत्तहानादिएहिं पदेहिं वञ्जितोतदा अन्नगणं संकेतो।तंअन्नगणायरिओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org