________________
उद्देशकः १०, मूलं-६२१, [भा. २७८५]
सरडा जत्थ भंडंति, अभावो परियत्तई॥ [भा.२७८६] वनसंडसरे जल थल खहच वीसमण देवयाकहणं।
वारेह सरडुवेकण, धाडण गयनास चूरणता ॥ चू-देवयाएभणियंमा एते सरडेभंडतेउवेक्खह, वारेह।तेहिंजलचर-थलचरेहिंचिंतियंकिमम्हं एते सरडा भंडता काहिति? तत्य य एगो सरडो भंडतो भग्गो पेल्लितो सोधाडिजंतोसुहसुत्तस्स हत्थिस्स बिलं ति काउं नासावुडं पविठ्ठो। बितिओ विपविठ्ठो । ते सिरकवाले जुद्धं लग्गा । हत्थी विउलीभूतो महतीए असमाहीए वेयणट्टो य “चूरणं" ति-तंवनसंडंचूरियं, बहवेतत्थ वासिणो सत्ता घातिता । जलं च आडोहंतेण जलचरा घातिता। तलागपाली भेदिता । तलागं विणटुं । जलचरा सव्वे विणट्ठा । एवं साहुस्स वि उवेहं करेमाणस्स महंतो दोसो उप्पज्जति । तेन उवेक्खित्ता पिट्ठापिट्टी करेज्ज । पक्खापक्खिएणय रायकुलं बंण निच्छुभण-कडगमद्दगंकरेज्ज ।। किचान्यत्[भा.२७८७] तावो भेदो अयसो, हानी दंसण-चरित्त-नाणाणं ।
साहुपदोसो संसारवद्धणो साहिकरणस्स ॥ चू-चतुर्थोद्देशके पूर्ववत् ।। अयं विशेषबा. (२७८८] अतिभणिय अभणिते वा, तावो भेदो य जीवचरणाणं ।
स्वसरिसं न सीलं, जिन्हं मन्ने भवे अयसो ।। घू-जसत्थापसत्थो तावो भवति, सो साधू मया बहुविधेहिं असब्भदोसेहिं अब्भक्खातो आकुट्ठो वा वा परितप्पइ । एस पसत्थो। इमो अप्पसत्थो- “किंवा मए तस्स जातिसारणं न कतं, हा चुक्कोमि"त्तिपरितप्पि । रूवाणुरूवं से सीलं नत्थि त्ति अयशः । अहवा-लोगाववातो भवति। जिम्हमनेन कृतं- लज्जनीयमित्यर्थः, “मन्ने" त्ति-एवं मन्यामहे, एवमादि अयशो भवति ।। [मा.२७८९] अक्कुट्ठतालिते वा, पक्खापक्खिकलहेण गणभेदो।
एगतर-सूयएहि य, रायादीसिटे गहणादी॥ चू- जारजातो ति वयणेण अक्कुटो, हस्तदंडादिना प्रहारदानं ताडनं, अन्नोन्नपक्खपरिग्गहकरणेणगणभेदो भवति । एगपक्खेण रायकुले कहिते । अहवा सूचएहिं चाडएहिं कहिए • तत्थ गेण्हणादिया दोसा भवंति ।। "हानी दसण-चरित्त-नाणाणं"ति अस्य व्याख्या[भा.२७९०] चत्तकलहो वि न पढति, अवच्छलत्ते यदंसणे हानी।
जह कोहाइ विवड्डी, तह हानी होति चरणे वि ।। चू-कलहुत्तरकालं पिकसायदोससंतावियमणोन पढति, साहपदोसकरणत्तणेणअवच्छल्लत्तं भवति, अवच्छल्लंते य दंसणहाणी भवति । जहाजहा कोहादियाण वड्डी तहा तहा चरित्तहाणी भवति ।। जम्हा एते दोसा तम्हा उवेहा न कायव्वा । तो किं कायव्वं? भण्णइ[भा.२७९१] आगाढे अहिगरणे, उवसम ओकड्डणा उ गुरुवयणं ।
उवसमह कुणह झायं, छड्डुणता सागपत्तेहिं ।।। चू-अधिकरणेआगाढे-कक्खडे उप्पन्नोकोहामभूताउवसामेयव्वा, कलहेंता यपासट्ठिएहिं अवकड्ढयव्वा । गुरूहिं उवसमणट्ठा इमं वयणं भणियव्वं - अज्जो ! उवसमेह । अनुवसमंताण कओ संजमो? कओ वा सज्झाओ? तम्हा उवसमेह, उवसमित्ता यसज्झायं करेह । मा दमग
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org