SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ निशीथ-छेदसूत्रम् -२-१०/६२० तत्थ वा वाउलो, गिलाणकज्रेण वावडो, दिनं वा सव्वं धम्ममाइक्खत्, वरवादिणा वा सद्धिं वादं करेति, एवमादिकारणेहिं तिन्ह दिणाणं परतो अविफालेंतो वि सुद्धो । उक्कोसेण जाव छम्मासा, छम्मासातिक्कमपढमदिने अविफालेंतस्स चउगुरुगा ॥ ८८ [भा. २७६९] अन्नेन पडिच्छावे, तस्सऽसति स तं पडिच्छते रत्तिं । उत्तर- वीमंमासुं, खिन्नो व निसिं पि न पडिच्छे ॥ चू-तिराति-वक्कमे अन्नेन वि आलोयणं पडिच्छावेति । अन्नरस वा आलोयणारिहस्सासति सयमेव राओ पडिच्छति । अह राओ वा परवादुत्तरवीमसाए वावडो, दिवा वादकारणेण खिन्नो विमंसंतो रातो वि न पडिच्छति । एवं छम्मासा पत्ता । छम्मासंते वि अन्नेहिं पडिच्छावेति, एसेव भाव इत्यर्थः ।। २७६९ ॥ [भा. २७७०] दोहि तिहि वा दिनेहिं, जति छिज्जति तो न होइ पच्छित्तं ! ते परमगुण्णवणा, कुलाइ रन्नो व दीवेति ॥ चू-छण्ह मासाणं परतो जति दोहिं तिहिं वा दिनेहिं कज्जं छिज्जति परिसमाप्यते इत्यर्थः, , तो पच्छित्तं न भवति । अध छम्मासा परतो दोहिं तिहिं वा दिनेंहि कञ्जूं न समप्पति तो कुल-गणसंघस्स रन्नो वाणिदेदेति तहिं जो हं वावडो भविस्सामि तेन नागमिस्सं || कारणेण विष्फालेज्जा[भा. २७७१] बितियपदमणप्पज्झे, अन्नगणादागयं न विप्फाले । अप्पज्झं च गिलाणं, अच्छितुकामं च वच्चंतं ।। धू- अणवज्झो "न विप्फाले" त्ति, न विप्फालिज्जति वा, अवज्झो वा गिलाणो न पुच्छति, गिलाण वावडो वा, सो वा आदेसो गिलाणो न पुच्छिज्जति, निलाणवावडो वा आएसो न पुच्छिज्जति । अहवा तेन अपुच्छिए चेव कहियं जहा तुज्झ सगासे अच्छिउकामो आगतो । अहाव - अपुच्छि - एण चैव कहियं - इहाहं वसितं इमिणा कारणेण गच्छामि चेव । एवं अविफालेंतो सुद्धो ॥ मू. (६२१) जे भिक्खू साहिकरणं अवि ओसविय- पाहुडं अकड-पायच्छितं परं ति-रायाओ विप्फालिय अविष्फालिय संभुंजति, संभुजंतं वा सातिजति ॥ - जे ति निद्देसे । भिक्खू पुव्ववण्णितो । सह अधिकरणेण साधिकरणों, कषायभावाशुभभावाधिकरणसहिते इत्यर्थः । विविधं विविधेहिं पगारेहिं वा ओसवियं उवसामियं किं तं पाहुडं - कलहमित्यर्थः । न वि ओसविअं अविओसवियं पाहुडं, तम्मि पाहुडकरणे जं पच्छितं तं कडं जेण सो कडपच्छितो, अ मा नो ना प्रतिषेधे न तत् कृतं प्रायश्चित्तं अकृतप्रायश्चित्तं, जो तं संभुजण संभोएण संभुंजति - एगमंडलीए संभुंजति त्ति वृत्तं भवति । अहवा - दानग्गहणसंभोएण भुंजति, तस्स चउगुरुगा आणादिणो य दोसा । इमे अधिकरणनिरुत्ता एगट्टिया यअहिकरणमहोकरणं, अहरगतीगाहणं अहोतरणं । [भा. २७७२] अद्धितिकरणं च तहा, अहीरकरणं च अहीकरणं ॥ चू- भावाधिकरणं कर्मबन्धकारणमित्यर्थः । अहवा - अधिकं अतिरिक्तं उत्सूत्रं करणं अधिकरणं, अधो अधस्तात् आत्मनः करणं, अधरा अधमा जघन्या गति, तामात्मानं ग्राहयतीति, अधो-अधस्तादवतारभूमिगृहमिश्रेण्यानि वा, न धृतिः अधृतिरित्यत्यर्थः अस्याः करणं, अधीरस्य For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy