________________
उद्देशक : १०, मूलं-६१६, [भा. २७०९]
७७
कारणेण अवहडो जति तं कारणं न पूरेति तो पुरिल्लाण चेव आभब्दो हवति, न हरंतस्स । जो कारणेण अवहडो सो तम्मि गणे ताव अच्छति जाव एगो गीयत्थो णिम्मातो, पच्छा से अप्पणो इच्छा, तत्य वा अच्छति, पुरिल्लाण वा गच्छति । इतरो पुण निक्कारणावहडो एगम्मि निम्माए पुरिल्लाण गच्छति, न तस्येच्छा इत्यर्थः ।। [भा.२७१०] एतेसामन्नतरं, अवहारं जो करेज सेहस्स ।
सो आणा अणवत्थं, निच्छत्त-विराधनं पावे ।। चू-किं पुणतं कारणं जेण अवहारं करेति ? [भा.२७११] नाऊण य वोच्छेदं, पुव्वगते कालियाणुजोगे य ।
सुत्तत्थजाणगस्सा, कप्पति सेहावहारो उ॥ चू- कस्स ति आयारयस्स पुब्बगते वत्थु पाहुडं वा कालियसुत्ते वि सुतक्खंधो अज्झयणं उद्देसो वा अस्थि, तमन्नस्स नत्थि। जति तं अन्नस्सन संकामिति तो वोच्छिज्जति । एवं नाऊण भत्तपाणपन्नवणादिएहिं अव्वत्तंवत्तं वा सुत्तजाणओ पुरिसो सेहावहारं करेज्ज । एवमादिकारणेसु कल्पते इत्यर्थः॥ [भा.२७१२] एमेव य इत्थीए, अभिधारतीए तह वयंतीए।
वत्तऽव्वत्ताए गमो, जहेव पुरिसस्स नायव्यो। धू-एवंइत्थी विअभिधारती जा गच्छति ससहाईवाजा वयति । वत्ताए अव्वत्तएवाजहेव गमो पुरिसाण तहेव इत्थीए विनायव्वो बोधव्वमित्यर्थः ।।।
मू. (६१७) जे भिक्खू सेहं विप्परिनामेति, विप्परिणामेंतं वा सातिञ्जति ।।
चू-कोति सेहो अहमेतस्सआयरियस्ससमीवेपव्वायामित्तिपरिणतो,तंविविधैःप्रकारात्मानं तेन परिनामयति त्ति विपरिनामेति।अहवा-विविधप्रकारैरात्मानंपरिनामयति । विगतपरिनामेति विगतपरिनामं वा करोतीति विप्परिनामेति। . [मा.२७१३] विपरिनामणसेहे, पव्वावियए यऽपव्वयंते य।
एक्केक्का सा दुविहा, पुरिसित्थिगया य नायव्वा ।। [भा.२७१४] तह चेव भिहारते, बंदिय पुच्छा य भत्तपन्नवणा।
तह विअसंबझंते, विप्परिनामो इमेहिं तु ।। धू-तत्थेति जहाऽवहारे सहायो अभिधारंतो वा कस्सइ आयरियस्स पासं वच्चइ, अंतरा य अन्नेन साहुना दिहो। सेहेण य विनयपुट्विं तस्स वंदणयं कयं । साहुणा पुच्छितो कहिं वच्चसि? तेन भणियं - अमुगायरियस्स सगासं पव्वतिउं वच्चामि । ताहे सो तं विप्परिनामेति भत्तदानधम्मपन्नवणाए य॥ तह वि अपडिवज्जमाणं इमेहिं विप्परिनामेति[भा.२७१५] आहिंडए विवित्ते, मद्दविए जाति लाभ सुत अत्थे ।
पूइय महणे नेता, संगहकुसो कहक वादी ।। चू- "आहिंडए"त्ति अस्य व्याख्या[भा.२७१६] आहिंडति सो निञ्चं, वयं तु नाहिंडगा न वत्थव्वा ।
अहवा वि स वत्थव्यो, अम्हे पुण अनियता वासा ।। घू- सो तम्मि विप्परिनामंतो भणइ- "मम पासे निक्खमाहि । सो आहिंडिओ इओ इओ
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org