________________
पीठिका - [भा. १३२]
गुरुगो लहुगो गंधे, जं वा आवजती जुत्तो। चू. मायालोभेहिंतो रागी भवति । कोहमाणेहिं तो दोसो भवति । सद्दे रूवे रसे फासे य एतेसु चउसु इंदियत्थेसुरागं करेंतस्स चउगुरुगापत्तेयं । अह तेसुंदोसं करेति तो चउलहुयंपत्तेयं गंधे राग करेतिमासगुरुं, दोसं करेति मासलहुँ । अह सच्चित्त-पइहित गंधं जिग्घति मास गुरुं, अचित्त-पइट्टितैमासलहुं।जंवा आवञ्जतित्ति जिग्धमाणो जंसंघट्टणपरितावणं करेति तन्निष्फण्णं दिजति । अहवा जं वत्ति अनिर्दिष्टस्वरूपं । आवजति पावति । किं च तं संवट्टन दीयं जत्तोत्ति एगिदियाणं-जाव-पंचेंदियाणं एत्थ पच्छित्तं दायव्वं ! “छक्काय चउसु लहुगा गाहा ।। इंदिए त्ति दारं गयं ।।
इदानि निद्दत्ति दारं-सापंचविहा-निद्दा, निद्दानिद्दा, पयला, पयला पयला, थीणद्धीनिद्दाति-चउक्क-सरूव-वक्खाण-गाहा[भा. १३३] सुहपडिबोहा निद्दा, दुहपडिबोहा य निद्दणिद्दा य ।
पयला होति ठितस्स, पयलापयला य चंकमओ।। घू. ठितो नाम निसण्णो उब्भतो वा गतिपरिणओ न भवति तस्स जा निद्दा सा पयला भवति । जो जो पुण गतिपरिणओ जा निदा से भवति सा य पयलापयला भन्नति । सेसं कंठं । णिद्दादिचउक्कं पडिसिद्धकाले आयरमाणस्स पच्छित्तं भन्नति -॥ [भा. १३४] दिवस निसि पढमचरिमे, चतुक्क आसेवणे लहूमासो |
आणाणवत्थुड्डाहो, विराघणा निद्दवड्डी य॥ चू. “दिवसतो" चउसु वि जामेसु । "निसा" रात्री, ताए पढमजामे चरिमे वा जामे। चउक्कं नाम निद्दा, निद्दानिद्दा, पयला, पयलापयला । 'ओसवणं' नाम एतासु वद्दति । तत्थ से पत्तेगं पत्तेगं चउसुं वि मासलहुं । निदाए दोण्ह विलहुं, अतिनिदाए कालगुरुं, पयलाए तवगुरुं, अतिपयलाए दोहिं वि गुरुं । सुवंताण य इमो दोसो भगवता पडिसिद्धे काले सुवओ आणाभंगो कओ भवति, आणाभंगेण य चरणभंगो, जतो भणियं- “आणाएच्चिय चरणं, तब्भंगे जाण किं न भग्गं तु ।" अणवत्थदोसो य एगो पडिसिद्धकाले सुवति, अन्नो वि तं दटु सुवति; “एगेण कयमकजं करेति तप्पच्चया" गाहा । उड्डाहो य भवति-दिवसतोय सुवंतो दिट्ठो अस्संजएहिं, ते चितयंति- 'जहा एस निक्खित्तसज्झायज्झाणजोगो सुवतितहेव लक्खिज्जति रातोरतिकिलंतो", एव उड्डाहो भवति । अहवा भणंति – “न कंमं न धम्मो अहो सुब्वइत्तं" - विराहणा सुत्तो आलीवणगे डज्झेजा। निद्दवुद्दिय यत उक्तं
“पञ्च वर्द्धन्ति कौन्तेय ! सेव्यमानानि नित्यशः ।
आलस्यं मैथुनं निद्रा, क्षुधाऽऽक्रोशश्च पञ्चमः ।। इदानिं थीणद्धी सउदाहरणा भन्नति-थीणद्धी किमुक्तं भवति।? भण्णइ, इद्धं चित्तंतं थीणं जस्स अञ्चंत दरिसणावरणकम्मोदया सो थीणद्धी भन्नति । तेण य थीणेण न सो किंचि उवलभति । जहा घते उदके वा थीणे न कंचिदुवलब्मति । एवं चित्ते वि ! इमे उदाहरणा -- [भा. १३५] पोग्गल-मोयग-तंदे, फरुसग वडसाल-भंजणे चेव ।
निद्दप्पमादे एते, आहरणा एवमादीया ।। चू. पोग्गलं मंसं । मोयगा मोदगा एव । दंता हत्थिदंता । फरुसगो कुंभकरो । वडसाला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org