________________
उद्देशक : ८, मूलं-५७०, भा. २४३४] कहेह, ताहे अक्खेज्ज ।। तस्थिमं विधानं[भा.२४३५] नच्चासण्णम्मि ठिओ, दिट्ठिमबंधंतो ईसि व किढीसु।
वेरग्गं पुरिसविमिस्सियासु किढिगाजुयाणं वा । चू- नासण्णे ठितो, भण्णि य-दूरे ठायह, मा य मे संघट्टेह, तासु दिहिँ अबंधतो ईसि वुढासु दिट्ठी बंधेतो वेरग्गकह कहेति, पुरिसविमिस्साण वा कहेति । अहवा - सव्वा इत्थीओ ताहे थेरविमिस्साण कहेति ।। २४३५ ।।
मू. (५७१) जे भिक्खू सगणिच्चियाए वा परिणिचियाए वा निग्गंधीए सद्धिं गामाणुग्गामं दूइजमामे पुरओ गच्छमाणे पिट्टओ रीयमाणे ओहयमणसंकप्पे चिंता-सोय-सागरसंपविढे करतलपल्हत्थमुहे अट्टज्झाणोवगए विहारं वा करेइ, सज्झायं वा करेइन असनं वा पानं वा खाइमं वा साइमं वा आहारेइ, उच्चारं वा पासवणं वा परिट्टवेइ, अन्नयरं वा अनारियं पिहुणं अस्समण-पाउग्गं कहं कहेइ, कहेंत वा सातिजति॥ [भा.२४३६]स-गणिचया स-सिस्सिणि, अधवा विस-गच्छवासिणी भणिता।
पर-सिस्सिणि पर-गछे, नायव्वा पर-गणिञ्चीओ। चू-सगणिचिया, ससिस्सिणी वा, सगच्छवासिणी वा । परसिस्सिणी वा, परगणवासिणी वा परिगणिच्चिया ।। २४३६ ।। [भा.२४३७] पुरतो व मग्गतो वा, सपञ्चवाते अपञ्चवाते य ।
वचंताणं तेसिं, चउक्कभयणा अवोच्चत्यं ।। चू-पुरोत अग्गतो ठितो साहू वच्चति । अहवा- पिट्टतो मग्गतो ठितो साधू वच्चति ॥ एत्य चउभंगो इमो[भा.२४३८] पुरतो वच्चति साधू, अधवा पितॄण एत्थ चउभंगो ।
अहव न पुरओऽवाओ, पिट्टे वा एत्थ वा चतुरो॥ चू-पुरतो साधू वच्चति नो मग्गतो।नो पुरतो मग्गओ वच्चति । बहूसुपुरतो वि मग्गतो वि। नो पुरतो नो मग्गतो पक्खापक्खी सुण्णो वा । अहवा - इमो चउभंगो-पुरतो सावायं, नो पिट्ठतो । नो पुरतो, पिटुंतो सावायं । पुरतो वि सावायं, पिट्टतो वि सावातं । नो पुरतो नो पिट्टतो सावातं । निब्भए “अब्वोच्चत्थं" गंतव्वं - पुरओ साधू, पिट्ठतो संजतीतो ।। {भा.२४३९] भयणपदाण चतुण्हं, अन्नतरातेण संजतीसहिते।
ओहतमनसंकप्पो, जो कुज विहारमादीणि ॥ चू-संजतिसहिओ जति ओहियमणसंकप्पो विहरतिका ।। [भा.२४४०] सो आणा अणवत्थं, मिच्छत्त-विराधनं तधा दुविधं ।
पावति जम्हा तेणं, एते तु पदे विवजेज्जा ।। चू-सो पुण किं ओहयमणसंकप्पो विहरति ? भण्णति[भा.२४४१] अद्धितिकरणे पुच्छा, किं कहितेणं अनिग्गहसमत्थे ।
दुक्खमणाए किरिया, सिट्टे सत्तिं न हावेस्सं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org