________________
२२
[भा. २३७५ ] रोहे उ अट्ठमासे, वासासु सभूमिए निवा जंति । रुद्धे उ तेन नगरे, हावंति न मासकप्पं तु ॥
चू- अट्ठ उदुवद्धिते मासे रोहेउं निवा वासासुं अप्पणी रज्जातिं गच्छति, उडुबद्धे रोहिते तहावि साधू वासकप्पो न हावियञ्चो, अडवसहीओ अट्ठभिक्खायरियातो, अट्ठवसहीओ अमंचंतेण भिक्खायरियाओ ॥ पुणो वि सत्तवसहीओ अमंचंतेण अट्ठादी भिक्खायरिया । एवं जाव-एगा वसही एगा भक्खायरिया । एतदुक्तं भवति "हानी जा एगट्ठा" इमा य गाहा एत्थ - अत्थे जोएयव्वा ||
[भा. २३७६]भिक्खस्स व वसधीय व, असती सत्तेव चतुरो जा एक्का । भाभेएक्स्सऽनेगा उ संजोगा ||
निशीथ - छेदसूत्रम् - २-८/५६१
चू-कंठा । दारं । । “अद्धरोधगजयण "त्ति गयं । इदानिं "हानी जा एगट्ठा "त्ति अस्य द्वितीयं व्याख्यानं - सपक्ख- परपक्खवसहिजयणा य भण्णति । तत्थिमे विकप्पा - पत्तेया समणाणं । पत्तेया समणीणं । महाजनसम्मदेण वा दुब्लभवसहीए समण समणीण एगट्ठा। अहवा सब्वपासंडित्थीण एगट्ठा । सव्वपासंडपुरिसाण य एगड्डा । अहवा सव्वपाखंड पुरिसइत्थीण एगट्ठा । अहवा सव्वपाखंड पुरिसित्थीण एगट्ठा || पत्तेयसमणविकप्पे "पासंडित्थी' तत्थिमा जयणा[भा. २३७७] एगत्थ वसंताणं, पहं दुवारासती सयं करणं ।
मज्झेण कडगचिलिमिलि तेसुभओ थेर-खुड्डीओ ।।
चू- संजय-संजतीणं पत्तेयवसहि अभावे जदा एगवसहीए वसंति तहा चउसाले पिहं दुबारे वसंत पिदुवारासति सयमेव कुटुं छेत्तुं दुवारं करेंति । गिहमज्झे कुड्डासति कडगं चिलिमिलिं वा ठावेंति कडगासणं थेरा ठायीते। संजतीणं खुड्डियाओ थेराण परतो खुड्डा । खुड्डीण परतो थेरी । खुड्डाण परओ मज्झिमा संजतिवग्गे थेरीण परतो मज्झिमाओ । मज्झिमाण परतो तरुणा । संजतिवग्गे वि मज्झिमाण परतो तरुणीओ एसा विही दढकुड्डिगिहे । एवं सव्वं वसभा जयणं करेंति ।। पुव्वद्धस्स वक्खाणं गतं । "तं चेव एगदारे” त्ति अस्य व्याख्या
[भा. २३७८ ] दारदुगस्स तु असती, मज्झे दारस्स कडगपोती वा । निक्खम-पवेसवेला, ससद्दपिंडेण सज्झाओ ॥
-
-
धू- बितियदुवा रस्सासति करणं वा न लब्भति तदा एगदुवारं कडगचिलिमिलीहिं दुधा वि कजति, अद्धेण संजया अद्धेण संजतीतो निग्गच्छंति । अह संकुडं न लब्भति वा विसज्जि ं ताहे परोप्परं निग्गमणवेलं वज्जेति वंदेण, ससद्दं निष्फिडंति, पिंडेण सज्झायं करेंति, संगारकहं न करंति पढंति वा ।।" तेसु भतो थेरखुड्डीओ" त्ति अस्य व्याख्या
[भा. २३७९] अंतम्मि व मज्झमि व, तरुणी तरुणा तु सव्वबाहिरओ । मज्झे मज्झिम-धेरी, खुड्डग थेरा य खुड्डी य ॥ चू- दढकुड्डे अंते सपञ्चवायमागासे सज्झे तरुणीओ । शेषं गतार्थम् । इदानिं "मत्तगे" त्ति दारं
Jain Education International
[भा. २३८०] पत्तेय समण दिक्खिय, पुरिसा इत्थी य सब्वे एगट्ठा । पच्छण्ण कडगचिलिमिलि, मज्झे वसभा य मत्तेणं ॥
For Private & Personal Use Only
www.jainelibrary.org