________________
४४
[भा. ९५ ]
न पमादो कातव्वो, जतण-पडिसेवणा अतो पढमं । सा तु अनाभोगेणं, सहसक्कारेण वा होज्जा ।।
चू. जम्हा पव्वयंतस्सेव पढमं अयंमुवदेसो दिजति “अप्रमादः करणीयः सदा प्रमादवर्जितेन भवितव्यं ।" अतो एतेण चर कारणेणं, जयणपडि सेवणाए पुवि निवायं इच्छामो, न तु अप्पसरमच्चियं वा काउं । बंधानुलोमताए वा अंते अप्पमत्तपडिसेवणा भणिता, अत्थतो पुण वक्खाणंतेहिं पढमं वक्खाणिज्जति तेण अणुलोमा चेव एसा, अत्थओ न पडिलोमा, सिद्धं अणुलोमक्खाणं । सा अप्पमायपडिसेवणा दुविहा - अनाभोगा, हव्वतो अ । “चरिमा तु" एयं चेव पयं विपट्ठतरं निक्खिवति । सा उ अनाओघएणं पच्छद्धं कंठं ||
अनाभोगे सहस्सकारे य दो दारा । अनाभोगो नाम अत्यंतविस्मृतिः । अनाभोग पडिसेवणा सरूपं इमं :[ भा. ९६]
निशीथ-छेदसूत्रम् -१
अन्नतरपमादेणं, असंपउत्तस्स नोवउत्तस्स । रीयादिसु भूतत्थेसु अवट्टतो होतणाभोगो ॥
चू. पंचविहस्स पमायस्स इंदिय - कसाय - वियड - निद्दा- वियहा - सरूवरस एएसिं एगतरेणावि असंपउत्तस्स अयुक्तस्येत्यर्थः 'नोवउत्तस्स रीयातिसु भूयत्थेसु' "नो" इति पडिसेहे, उवउत्तो मनसा दृष्टिना वा, युगांतरपलोगी। रीयति इरियासमिती गहिता, आदि सद्दातो अन्नसमितीतो य । एतासु समितीसु कदाचित् एसरिएणं उवउत्तत्तणं न कयं होज्जा अप्पकालं सरिते य मिच्छादुक्कडं देति । भूयत्थो नाम वआर - विहार - संधार - भिक्खादि संजमसाहिका किरिया भूतत्थो, घावणवग्गणादिको अभूतत्थो, अवट्टओ पाणातिवाते । एवं गुणविसिट्ठो होअणाभोगो
अहवा एवं वक्खाणेज्जा, असंपउत्तस्स पाणातिवातेण ईरियादिसमितीण जो भूयत्थो तंमि अवट्टं तो होतणाभोगो त्ति । सेसं पूर्ववत् । इह अनाभोगेण जति पाणातिवायं नावण्णी का पडिसेवणा ? उच्यते, जं तं अनुवउत्तभावं पडिसेवति स एव पडिसेवणा इह नायव्वा । गतो अनाभोगो ॥ इदानिं सहस्सक्कारो । तस्सिमं सरूवं
[भा. ९७]
पुव्वं अपासिऊणं, छूढे पादंमि जं पुणो पासे । न य तरति नियत्तेउं पादं सहसाकरणमेतं ||
चू. पुव्यमिति पढमं चक्खुणा थंडिले पाणी पडिलेहेयव्वा, जति दिट्ठा तो वजणं । अपासिऊणं ति जति न दिट्ठा तंमि थंडिले पाणी । छूढे पायमिति पुव्वणसियथंडिलाओ उक्खित्ते पादे, चक्खुपडिलेहिय थंडिलं असंपत्ते अंतरा वट्टमाणे पादे । जं पुणो पासेत्ति "जमि” ति पुव्वमदिट्टं पाणिणं “पुणो " पच्छो "पस्सेज्ज" चक्खुणा । न तरति न सक्केति नसणकिरियव्वावारपवियट्टं पायं नियत्तेउं । पच्छा दिट्ठ-पाणिणो उवरिं निसितो पाओ । तस्स य संघट्टणपरितावणाकिलादोवणादीया पीडा कता । एसा जा सहस्सकारपडिसेवा । सहस्साकरणमेयं ति सहसाकरणं सहसक्करणं जाणमाणस्स परायत्तस्सेत्यर्थः । “एतमि" ति एवं सरूवं सहसक्कारस्स । इदानिं सहसक्कारसरूढोवलद्धं पंचसु वि समितीसु नियोतिञ्जति । तत्थ पढमा य इरियासमितो
भण्णति
[ भा. ९८]
Jain Education International
दिट्ठे सहरसकारे, कुलिंगादी जह असिंमि विसमो वा ।
For Private & Personal Use Only
www.jainelibrary.org