________________
४५८
निशीथ-छेदसूत्रम् -१-६/४०५
गहितो वा, अप्पिजंतो भोतिगादिणा, संदेसो वा कहेनंतो सुतो केणइ।
पच्छद्धं गतार्थम् ॥ [भा.२२६८] बितियदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे ।
अभिओग असति दुभिक्खमादिसू जा जहिं जतणा।। मू. (४०६)जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतं वा पिटुंतं वा सोतं वा भल्लायएण उप्पएंति, उप्पाएतं वा सातिजति॥
चू-तेन सेव्यमानेन पुष्यत इति पोषः, आत्मानं वा तेन पोषयतीति पोषः, तदर्थिनो वा तं पोषयतीति पोषः मृगीपदमित्यर्थः । तस्य अंतानि पोषंतानि । पिट्टि अतं पिटुंतं अपानद्वारमित्यर्थः । तस्यांतानि पिटुंतानि । उत् प्राबल्येनपावयति उप्पाएति ।
जो एवं करेति तस्स चउ- गुरुं। [भा.२२६९] भल्लायगमादीसुं, पोसते वा वि अहव पिटुंते ।
जे भिक्खू उप्पाए, मेहुणट्ठाए आणादी ।। चू-आदिसहातो चित्रकमूलादिना, आणादिया य दोसा ।। किं निमित्तं सोतं उप्पाएति? [भा.२२७०] पडिनीयता य अन्ने, आयतिहेतुंव कोउएण वा ।
चीयत्ता य भविस्ससि, पउनिस्ससि ता इमेणं तु ।। चू-सो साहु तीए अगारीए पडिनीयत्तेण, “अन्ने" त्ति जे तस्स नीता संघाडओ वा तस्स पडिनीययाए, आयतिहेउं एस ममायत्ता जंभणीहामि तं कज्जिता करिस्सति, सणकोउएणं वा उप्पक्वं ममेयं दंसेहित्ति काउं।
अथवा -संघाडस्स अचियत्तता । ताहे साहु पुच्छति कथं मम संघाडगस्स चियत्ताभवेजामि ताहे सो भणाति - अहं ते एरिसं जोणियालेवं देमि, जेन भोइगस्स चियत्ता भविस्ससि।
अहवा - तस्सा तम्मेि देसे किंचि दुक्खति ताहे पुच्छितो भणति - इमेण ओसहेण लिंपाहि, ताहे पउनिस्ससि ॥ इमे दोसा[भा.२२७१] दिट्ठा व भोइएणं, सिढे नीया व जं सि काहति।
परितावणा व वेज्जे, तुवरे लेवट्ठा काया ।। घू-तंपरिभोगकाले भोतिएण दिट्ठ पुच्छिया किमेयं? कहियं संजएमे एयंकयं। एगतरपओसं गच्छे। जं ते पंतावणादि करिस्संति तमावले, सावजं अनागाढातिवेयणं वा पावति त संजयस्स पच्छत्तं। उद्धावणाए मूलं । वेज्जा वाजं किरियं करेंता तुवरठ्ठया लेवट्ठया वा काए ववरोवेन, एत्थ विसंजयस्स कायनिष्फण्णं ।।
संजएण वा लेवे उवदिढे आगम्म कहेजा[भा.२२७२] उप्पक्कमे गत्तं, पेच्छामु न जा से कीरती किरिया।
ते चिय दोसा दिखे, अंगादान पासणे जे तु॥ घू-ताए भणियं उप्पवर्क मे गत्तं पेच्छासो जा से किरिया किजति, ते चेव सव्वे दोसा जे अंगायानपासणसुत्ते वुत्ता॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org