________________
४४६
निशीथ - छेदसूत्रम् - १- ६/३९३
वाणमंतरं जहन्नं, भवणजोइसिया मज्झिमं, वेमाणियं उक्कोसं । माणुसेसु पायावच्चं जहन्नं, कोडुंबियं मज्झिमं, दंडियं उक्कोसं । तिरिएसु जहन्ने अय- एलगादि ।
मज्झिमं व लवा - महासद्दियादि, उक्कोसं गो-महिसादि । एक्क्कं पुणो सपरिग्गहापरिग्गहभेएणं दुविहं कज्जति ॥ सपरिग्गहं पुणो तिविधं इमेहिं कज्जति
[भा. २२००] पायावच कुटुंबिय, दंडियपरिग्गहो भवे तिविधो । तव्विवरीओ य पुणो, नातव्वऽ परिग्गहो होति ।।
- एतेहिं तिहिं परिग्गहियं सपरिग्गहं, एयव्वतिरित्तं अपरिग्गहं ॥ -एवं तियभेदपरूवियस्स माउग्गामस्स विन्नवणा दुविहा - [भा. २२०१] दिट्ठमदिट्ठा य पुणो, विन्नवणा तस्स होइ दुविहा उ । भासणा या, तब्भावासेवणाए य ॥
चू- विन्नवणा दुविधा ।
ओभासणता प्रार्थनता, प्रार्थनता, मैथुनासेवनं तद्भावासेवनं ॥ इयाणि एतेसिं भेयाणं ओभासणाए तब्भावासेवनाए य पच्छित्तं भण्णति । तत्य पढमं तब्भावासेवणाए भण्णति
[भा.२२०२] मासगुरुगादि छल्लहु, जहन्ने मज्झिमे य उक्कोसे । अपरिग्गहितऽचित्ते, दिट्ठादि य देहजुते ॥
चू- दिव्वे देहजुत्ते अचित्ते अपरिग्गहं जहन्नयं अदिट्ठे सेवति मासगुरुं । दिट्ठे का । एयम्मि चेव मज्झिमए अदिट्ठे ङ्क । दिट्ठेङ्का एयम्मि से उक्कोसए अदिट्ठेङ्का । दिट्ठे फुं । एवं अपरिग्गहं गयं ॥
इयाणिं एतं चेव अचित्तं पायावच्चपरिग्गहं भण्णति
[ भा. २२०३] चउलहुगादी मूलं, जहन्नगादिम्मि होति अच्चित्ते । तिविहे अपरिग्गहिते, दिट्ठादिठ्ठे य देहजुते ॥
चू- दिव्वे देहजुते अचित्ते पायावच्चपरिग्गहे जहन्नए अदिट्ठे ङ्क । दिट्ठे ङ्का । एयम्मि चेव मज्झिमए अदिट्ठे ङ्क । दिट्ठे फ्रु । एतम्मि चेव उक्कोस अदिट्ठे दिट्ठे र्प्रा ।
कोडुबिए चउगुरुगातो आढत्तं अड्डोक्कं तीए छेते ठाति । दंडिय - पडिग्गहे छल्लहुयातो आढत्तं अड्डोकंतीए मूले ठाति । गतं अचित्तं ॥ इयाणि सचित्तं भण्पति
[भा.२२०४] चतुगुरुगादी छेदो जहन्नए मज्झिमे य उक्कोसे ।
अपरिग्गहिते देहे, दिट्ठादिट्टे य सच्चित्ते ॥
चू- दिव्वे देहजुते सचित्ते अपरिग्गहे जहन्नए अदिडे ङ्का । दिट्ठे फ्रु एयम्मि चेव मज्झिमए अदि । दिट्ठे फ्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org