________________
४२३
उद्देशकः ५, मूलं-३७७, [भा. २०८९] अविधीए वा, निकारणे विधीए अविधीए वा उवधिं परिकम्मेति चउगुरुं तवकालविसिटुं । एवं संजतीण विसंजतीहिंसमाणं परिकम्मणं करेंतीणं । संजतीओ पुरिसाण परिकम्मेउन देंति, न वा तेहिं समाणं परिकम्मेउं देति । अध परिकम्मेउं देंति, तेहिं वा समाणं परिकम्मेति तो समणुण्णेसु विचउगुरुगा तवकालविसिट्टा ॥
___ "परिकम्मणे" ति गतं । इदानि “परिहरणे" त्ति दारं । परिहरणा नाम परिभोगो । कारणे विधीए परिभुंजात॥१॥कारणे अविधीए॥२॥निक्कारणे विधीए॥३॥ निकारणेअविधीए ॥४॥ [भा.२०९०] विधिपरिहरणे सुद्धो, अविहीए मासियं मणुण्णेसुं।
विधि अविधि अन्नमासो लहुगा पुण होति इतरेसुं।। चू-“मणुन्नेसु" ति संभोतितिसुसमाणं पढमे भंगे उवकरणं परिभुंजतो सुद्धो, सेसेसु तिसु भंगेसुमासलहुंतवकालविसिडिं। अन्नसंभोइएसुसमाणं उवकरणं परि जति । चउसुविमासलहुं तवकालविसेसियं । “इयरेसु"त्तिपासत्याइसुगिहीसुय समंउवकरणपरिभोगेचउसुविचउलहुगा तवकालविसेसिया । अहाच्छंदेसु चउगुरुं तवकालविससियं ।। [भा.२०९१] संजतिवग्ग गुरुगा, एमेव य संजतीण जतिवग्गे।
नवरिं संजतिवग्गे, जह जतिणं साहुवग्गम्मि ।। चू-संजति-गिहत्थीहिं समाणंचउसु वि भंगेसुचउगुरुगा तवकालविसिट्ठा । जहा संजयाण संजतीवग्गे भणियं एवं संजतीणं संजयवग्गेवत्तव्यं, नवरं-संजतीणं गिहत्थीहिंपासत्थीहिं संजतीहिं समाणं परिभोगविधी भणियब्वो, जहा संजयाण साधुवग्गे भणितं तहा भणियब्वं ।।
“परिहरण"त्ति दारं गतं । इदानं "संजोयण" त्ति दारं[भा.२०९२] दस दुयए संजोगा, दस तियए चउक्कए उ पंचगमा ।
एक्को य पंचगंमी, नवरं पच्छित्त-संजोगा। घू-दस दुयसंजोया, दस तियसंजोया, पंच चउक्कसंजोया, एक्को पंचग-संजोगो । तत्थ दस दुअसंजोआ संभोतितो सभोतिएणसमं उग्गमेण उप्पादणाए यसुद्धं उवहिं उप्पादेति।संभोतितो संभोइएण समं उग्गमेण एसणाए य सुद्धं उवधिं उप्पाएति ॥२॥ एवं परिकम्मणा ।। ३ ।। परिहरणा ॥ ४ङ्का एते उग्गमं अमुयंतेण लद्धा । एवं उप्यायणं अमुयंतेहिं तिन्नि लब्भंति । एसणं अमुयंतेहिं दो लब्भंति । परिकम्मणपरिभोगे एक्को । एते सव्वे दसदुगसंजोआ।
इदानिंतिय-संजोया भण्णंति-संभोतिओ संभोतिएण सह उग्गमउप्पादणेसणा सुद्धं उवहिं उप्पाएत्ति, एवं उग्गमउप्पायणपरिकम्मणाए वि ।।२।।, उग्गमउप्पायण परिहरणाए वि ॥३॥ एवं उवजिऊण दस तिगसंजोगा भाणियव्वा । तहा पंच चउक्कसंजोगा भाणियव्वा । एगो य पंचगसंजोगो भाणियव्यो । एवं एते छव्वीसं भंगा॥
एस्थ संभोइए समाणं सव्वत्थ सुद्धो । इदानिं अन्नसंभोतियातीहिं भाणियब्वं :[भा.२०९३] संजोय-विधि-विभागे, चउपडोयारो तहेव गमओ उ ।
समणुण्णाऽसमणुण्णा, इतरे एमेव इत्थी वि ।। घू-संजोग एव विधि, उग्गमादिभेदमपेक्ष्यस विधिर्विकल्पो भवति । तस्य विभागे क्रियमाणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org