SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ उद्देश : ५, मूलं - ३६९, [भा. २०१२] मू. (३६९) जे भिक्खू नह वीणियं वाएइ, वाएतं वा सातिजति ॥ मू. (३७०) जे भिक्खू पत्त-वीणियं वाएइ, वाएंतं वा सातिजति ॥ मू. (३७१) जे भिक्खू पुप्फ-वीणियं वाएइ, वाएंतं वा सातिज्जति ।। मू. (३७२) जे भिक्खू फल-वीणियं वाएइ, वाएंतं वा सातिजति ॥ मू. (३७३) जे भिक्खू बीय-वीणियं वाएइ, वाएंतं वा सातिजति ॥ पू. (३७४ ] जे भिक्खू हरिय- वीणणियं वाएइ, वायंतं वा सातिजति ।। चू- मुह-वीणियातीहिं वादित्रशब्दकरणं । वितियसुत्ते मुहवीणियं करेंतो मोहोदीरके सद्दे करेति, अन्नतरग्रहणात् संयोगमवेक्खति तं पगारमावण्णाणि तहप्पगाराणि तत-विततप्रकारमित्यर्थः । [भा. २०१३] मुहमादि वीणिया खलु, जत्तियमेत्ता य आहिया सुत्ते । सद्दे अनुदिन्ने वा उदीयंतम्मि आणादी ।। चू- अनुविष्णं जे मोहं जणेति, उवसंतं वा उदीरेति ॥ , ४११ [भा. २०१४] सविगार अमज्झत्थे, मोहस्स उदीरणा य उभयो वि । पुनरावत्ती दोसा, य वीणिगाओ य सद्देसु ॥ धू- सविगारता भवति, लोगो य भणति - अहो इमो सविकारो पव्वंतितो । मज्झत्थो रागदोसवित्तो, सो पुण अमज्झत्थो । अप्पणी परस्स य मोहमुईरेति, पुनरावत्ति नाम कोइ भुत्तभोगी पव्यतितो सो चितेति अम्ह वि महिलाओ एवं करेंति, तस्स पुनरावत्ती भवति । अन्नेसिं वा साहूणं सुत्ता पडिगमणादयो दोसा भवंति । वीणियासु वणियासद्देसु य एते दोसा भवंति ॥ [भा. २०१५] इत्थि - परियार - सद्दे, रागे दोसे तहेब कंदप्पे । गुरुगा गुरुगा गुरुगा, लहुगा लहुगो कमेण भवे ॥ चू-इईत्थि- सद्दे चउगुरुं । परियार सद्दे चउगुरुं । अन्नतर- सद्दं रागेण करेति चउगुरुं । एतेसु तिसु चउगुरुगा । दोसेण करेति छउ लहुगा । कंदप्पेण करेति मासलहुँ । [भा. २०१६]बितियपदमणप्पझे, करेज अविकोविओ व अप्पज्झे । जाणतेचा वि पुणो, सण्णा सागारमादीसु ॥ चू- अणप्पज्झो करेति, अविकोवितो वा सेहो करेति, दिया रातो वा अद्धाणे मिलणड्डा सण्णासद्दं करेति, भावसागारियपडिबद्धाए वा वसहीए सद्दं करेंति, जहा तं न सुर्णेति ॥ मू. (३७५) जे भिक्खू उद्देसियं सेज्जं अनुपविसर; अनुपविसंतं वा सातिञ्जति ।। - उद्देश्य कृता औद्देशिका, उवागच्छति प्रविसति तस्स मासलहुँ । [भा. २०१७] ओहेण विभागेण य, दुविहा उद्देसिया भवे सिज्जा । ओहेणेवतियाणं, बारसभेदा विभागम्मि ॥ For Private & Personal Use Only चू- ओहो संखेवो अविसेसियं समणाणं वा माहणाणं वा न निद्दिसति । एवं वा अविसेसेते पंचन्ह वा छह वा जणाण अट्ठाए कता जाहे पविट्ठा भवंति ताहे जो अन्नो गणणादिक्कतो पविसति तस्स कप्पति । Jain Education International www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy