________________
३८
निशीथ-छेदसूत्रम् -१दीसति किमिहं पडिसेवग-पडिसेवणा पडिसेवियव्वाण भिण्णयत्ति' ।। पन्नवगआह-सिया एगत्तं सियपन्नत्तं । कहं ? भण्णति[भा.७५] नाणी न विना नाणं नेयं पुण तेसऽनन्नमन्नं वा।
इय दोण्ह व अनाणत्तं, भइतं पुण सेवितव्वेणं ।। चू. ज्ञानमस्यास्तीति ज्ञानी । न इति पडिसेहे । बिना-ऋते अभावादित्यर्थः । ज्ञायते अनेनेति ज्ञानं । ज्ञानी ज्ञानमंतरेण न भवत्येवेत्यर्थः। ज्ञायते इति ज्ञेयं ज्ञान-विषय इत्यर्थः । पूण विसेसणे, किं विसेसयति ? इमं, “तेसऽनन्नमण्णं वा' । तेषामिति ज्ञानि ज्ञानयोः, “अनन्नं" अभिण्णं अपृथगित्यर्थः "अन्न" भिण्णं पृथगित्यर्थः “वा" पूरणे समुच्चये वा।।
चोयगाह- "कह" ? उच्यते जया नाणी नानेण नाणादियाण पजाए चिंतेति तदा तिण्ह वि एगत्तं धम्मादिपरपजाय-चिंतणे अणण्णत्तं । अहवा, भिण्णे अभिण्णे वा नेये उवउत्तस्स उवओगा अणण्णं नेयं । अनुवउत्तस्स अन्नं । एष दृष्टान्तः । इयाणि विनियोजना । इय एवं । दोण्ह त्ति पडिसेवग-पडिसेवणाणं । नाणाभावो नाणत्तं, न नाणत्तं अणाणत्तं, एगत्तमिति वुत्तं भवति । भइयं भजं, सिए एगत्तं सिय अन्नत्तं ति वुत्तं भवति । पुण त्ति भइणीय-सद्दावधारणत्थे । सेवियव्व नामजं उवभुजति, तेण य सह पडिसेवग-पडिसेवणाण य एगत्तं भयणिझं । कह? उच्यते,यदा कर-कम्मंकरेति तदा तिग्ह विएगत्तं, जदा बाहिर-वत्थुपलंबाति पडिसेवति तदाअन्नत्तं । अहवा, जंपडिसेवति तब्भावपरिणते एगत्तं,जंपुण नो सेवतितंमिअपरिणयत्ताओ अन्नत्तं ।। समासतोऽभिहिय पडिसेवगादि-तय-सरूवस्स वित्थर-निमित्तं निक्खेवो वण्णासो कजति[भा.७६] पडिसेवओ उ साधू, पडिसेवण मूल-उत्तरगुणे य ।
पडिसेवियव्वयं खलु दव्यादि चतुविधं होति ।। घू. दार-गाहा, तत्थ पडिसेवगो त्ति दारं । पडिसेवणं पडिसेवयती ति पडिसेवगो, सो य साहू ।तु सदो साहु अवधारणेपूरणे वा । तस्स य पडिसेवगस्सिमे भेदा । पुरिसा नपुंसगा इत्थी । तत्थ पुरिसे ताव भणामि - [भा.७७] पुरिसा उक्कोस-भज्झिम, जहन्नया ते चउविधा होति ।
___ कप्पट्टिता परिणता कडयोगी चेव तरमाणा।। चू.एसा भद्दबाहुसामि-कता गाहा । पडिसेवग-पुरिसातिविहा उक्कोस-मज्झिम जहन्ना एते वक्खमाणसरूवा ।जे ते उक्कोसादि से चतुव्विहा होति । कहं ? उच्यते, भंग-विगप्पेण | सा य भंग-रयण-गाहा इमा[भा.७८] संधयणे संपन्ना, धिति-संपन्ना य होति तरमाणा।
सेसेसु होति भयणा, संघयण-धितीए इतरे य॥ घू. संघयणे संपन्ना धिति-संपन्ना य होंति, एस पढम-भंगो । तरमाण त्ति सण्णासितं चिट्ठउ । भणिताउ जमण्णं तंसेसं होति । पढमभंगो भणितो, सैसा तिन्निभंगा ।तेसु भयणा नाम सेवत्थे । किं पुणतं भज्जं? संघयणं ति । बितियभंगं संघयणेण भय । धिति-वज्जियं कुरु ।सोय इमो-संघयण-संपण्णो नोधिति-संपण्णो बितीय त्ति । ततियभंगो धिईए भज्जो, नो संघयणभजो । सो य इमो-नो संघयण-संपन्नो धिति-संपन्नो । इयरे त्ति इयरा नाम संघयण-धितिर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org