________________
४००
निशीथ-छेदसूत्रम् -१-५/३२९ लब्भति, दुल्लभे वा जाव लब्मति, पडिनीएण वा पडिसेहितो इमं चउब्विहं पाडिहारियं गेण्हतिउस्सग्गुस्सग्गियं । उस्सगिय -अववाइयं । अववाइयं, उस्सग्गियं । अववायाववातियं ॥ १
अनाभोगेणकते छिन्नकाले, अलब्भंतेवा छिन्नकाले कते।दोण्ह विसुत्ताण विवच्चासकरणे जहा गाहा[भा.१९४८] तंपाडिहारियं पायपुंछणं गिण्हिऊण जे भिक्खू ।
वोच्चत्थमप्पिणादी, सो पावति आणमादीणि॥ चू-तं पाडिहारियं छिन्नकालं गेण्हित्तु तम्मिचेव काले अप्पेयव्वं ॥ विवरीयमप्पिणंतस्स इमे दोसा[भा.१९४९] मायामोसमदत्तं, अपच्चओ खिसणा उवालंभो।
वोच्छेद-पदोसादी, वोच्चत्थं अप्पिनंतस्स ।। [भा.१९५०] बितियपदे वाघातो, होज्जा पहुणो वि अप्पणो वा वि ।
एतेहिं कारणेहिं, वोच्चत्थं अप्पिणिजाहि ।। चू-पभुणो निविसयाती वाधायकारणा होज्ज । अप्पणो इमे[भा.१९५१] गेलन्न वास महिता, पडिणीए रायसंभम-भए वा ।
अह समणे वाघातो, निव्विसगादी य इतरम्मि॥ घू-गिलाणो जातो, वासंमहिता वा पडति, पडिनीओ वा अंतरे, रायदुटुंबोहियादिभयं वा, अग्गिमातिसंभमं वा जातं, एते समणे वाघातकरणा।।
मू. (३३०)जे भिक्खू सागारिय-संतियं पादपुंछणंजाइत्ता “तामेव रयणि पञ्चप्पिणिस्सामि त्ति" सुए पञ्चप्पिणति, पञ्चप्पिणंतं वा सातिजति ।। - मू. (३३१) जे भिक्खू सागारिय-संतियं पादपुंछणं जाइत्ता "सुए पञ्चप्पिणिस्सामि त्ति" तामेव रयणिं पञ्चप्पिमिति, पञ्चप्पिणंतं वा सातिजति ॥
चू-सागारिओ सेज्जातरो।
मू. (३३२) जेभिक्खूपाडिहारियंदण्डयं वा लट्ठियं वा अवलेहणियं वा वेलु-सूई वा जाइत्ता "तामेव रयणिं पचप्पिणिस्सामित्ति" सुए पञ्चप्पिणति, पञ्चप्पिणतं वा सातिञ्जति ।।
मू. (३३३) जे भिक्खू पाडिहारियं दंडयंवा लट्ठियं वा अवलेहणियं वा वेलु-सूई वा जाइत्ता "सुए पञ्चप्पिणिस्सामित्ति" तामेव रयणिं पञ्चप्पिणति, पञ्चप्पिणतं वा सातिजति ।।
मू. (३३४) जे भिक्खू सागारिय-संतियं दंडयं वा लट्ठियं वा अवलेहणियं वा वेलु-सूई वा जाइत्ता “तामेव रयणिं पञ्चप्पिणिस्सामि त्ति" सुए पच्चप्पिणति, पच्चप्पिणतं वा सातिजति ॥
मू. (३३५)जे भिक्खू सागारिय-संतियं दंडयं वा लट्ठियं वा अवलेहणियं वा वेलु-सूई वा जाइत्ता "सुए पञ्चप्पिणिस्सामि ति" तामेव रयणिं पञ्चप्पिणति, पञ्चप्पिणंतं वा सातिजति ।।
चू, सूत्रार्थः पूर्ववत् [भा.१९५२]पडिहारिए जो तुगमो, नियमा सागारियम्मि सो चेव ।
दंडगमादीसुतहा, पुव्वे अवरम्मि य पदम्मि ।। [भा.१९५३] पाउंछणगं दुविधं, बितिओद्देसम्मि वन्नितं पुट्विं ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org