SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ उद्देश : ४, मूलं- ३१३, [भा. १८८९ ] [भा. १८९१] देहस्स तु दोब्बल्लं, भावो ईसिं च तप्पडीबंधो । अगलाइ सोधिकरणेण वा वि पावं पहीणं से ।। धू- आयरिया अतीव देहदुब्बल्लं दट्टु अतिसएण आगारेण वा भावं ईसिं विपुल-भत्ताभिलासिणं नचा पावं च से खीणपायं ताहे संघाडं देति । इमेण विहिणा-आयरिया भणंति - एज्जाहि अज्जो अमुगधरं, तत्थ य पुव्वगता आयरिया सो पच्छा वच्चति, ताहे विरूवं रूवं ओगाहिमगादिभत्तं दव्वावेंति । एतेहिं कारणेहिं उवलक्खित्ता, अन्नहा न देति ॥ "नाऊण तस्स भावं" ति अस्य व्याख्या ३९१ [भा. १८९०] आगंतु एतरो वा, भावं अतिसेसिओ से जाणिज्जा । हेतूहि वा स भावं, जाणित्ता अनतिसेसी वि ।। चू- "इयरो' त्ति वत्थव्वो, अइसएण हेऊहिं वा स अणतिसती वि भावं नाऊण संघाडगं ददंतीत्यर्थः ॥ कारणाभावे पुर्ण इमं करेति [भा. १८९३ ] भत्तं वा पानं वा, न देंति पारिहारियस्सिमं करेति । कारण उडवणादी, चोदग गोणीए दिट्टंता ॥ चू-सेसकाले संघाड्यं भत्तं वा आणेउं न देंति । इमं पुण करेति - जाहे खीणो न तरति उड्डेउं पडिलेहणं वा काउं ताहे सो भणति उट्ठिज्जामि, निसिजामि, भिक्खं हिंडिज्जामि, भंडगं पडिलेहिजामि, ताहे अनुपडिहारिओ बाहाए गहाय उट्ठवेति, निसियावेइ वा, घरेइ वा बाहं पडिलेहावेति, घरियं वा भिखं हिंडावेति, एवं जं जं न तरति, तं तं से कीरति । चोयगो भणति - किं पच्छितं ? अवसो य रायदंडो तुम ति ? एयावत्थस्स जेण आनेउं न दिजति ? एत्थ आयरिओ दिट्ठतं करेइ - जहा नवपाउसे जा गोणी न तरति उट्ठेउं तं गोवो उट्ठवेति, अडविं चरणट्ठा नेति, जा न तरति गंतुं तस्स गिहे आनेउं पयच्छति, एवं परिहारिओ वि जंतरति काउं उं कारविज्जति । जं न तरति तं किज्जति ।। इमो गुणो - [भा. १८९४ ] एवं तु असढभावो, विरियायारो य होति अनुविचिन्नो । भयजणणं साणं, य तवो य सप्पुरिसचरियं च ॥ चू- एवं असढभावो भवति, वीरियं च न गूहितं भवति, सेससाहूण य भयं जणियं भवति, तवो य कतो, सत्पुरिसचरियं च कतं भवतीति ॥ उद्देशकः-४ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथ सूत्रे चतुर्थउद्देशकस्य [ भद्रबाहु स्वामिना रचिता नियुक्ति युक्तं ] संघदासगणि विरचिता भाष्यं एवं जिनदास महत्तर रचिता चूर्णिः परिसमाप्ता । उद्देशक:-५ धू- इदानीं उद्देसकस्स उद्देसकेन सह संबंध वक्तुकामो आचार्य भद्रबाहुस्वामी नियुक्तिगाथामाह Jain Education International For Private & Personal Use Only' www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy