________________
३८६
निशीथ-छेदसूत्रम् -१-४/३०४
पावति जम्हा तेणं, चउवीसं भूमि-पडिलेहे ॥ [मा.१८६२] छक्कायाण विराधन, अहि विच्छुग सन्न-मुत्तमादीसु।
वोसिरण निरोहेसुंदोसा खलु संजमाताए। [भा.१८६३] गेलन्न रायदुढे, अद्धाणे संभमे भएगतरे ।
गामाणुगामवियले, अनुप्पते वा न पडिलेहे ।। मू. (३०५)जे भिक्खूखुड्डागंसिथंडिलंसिउच्चार-पासवणं परिहवेइ, परिहवेंतवासातिजति।
धू- रयणिपमाणातो जं आरतो तं खुटुं, तत्थ जो वोसिरति तस्स मासलहुं आणादिया य दोसा। [भा.१८६४] वित्थारायमेणं, थंडिल्लं जं भवे रतणि-मित्तं ।
चतुरंगुलोवगाढं, जहन्नयंतं तु वित्थिन् ।। घू-विस्थारोपोहचं,आयामोदिग्घत्तणं, रयणी हत्थोतम्माणेठितंरयणीमेत्तं। जस्सथंडिल्लस्स चत्तारि अंगुला अहे अचित्ता तंचउरंगुलोवगाढं । एयप्पमाणं जहन्नं विस्थिन्न । [भा.१८६५] एत्तो हीनतराग, खुड्डागंतंतु होति नातव्वं ।
अतिरेगतरं एत्तो, विस्थिन्नं तं तु नायव्वं ।। चू-सव्वुक्कोसं विस्थिन्नं बारसजोयणं, तं च जत्थ चक्कवट्टिखंधावारो ठिओ। [भा.१८६६] पासवणुचारंवा, खुड्डाए थंडिलम्मि जो भिक्खू ।
जति वोसिरती पावइ, आणा अणवत्थमादीणि॥ [भा.१८६७] छक्कायाण विराधन, उभएणं पावणा तसाणंच।
जीवित-चक्खु-विनासो, उभय-निरोहेण खुड्डाए॥ चू-आसन्ने छक्काया ते उभएणं काइयसन्नाए प्लावेति, तसाणंच प्लवणा, खुड्डयं काउंन वोतित तेन जीविय-चक्खु-विनासो भवति॥ [भा.१८६८] पंडिल्ल असति अद्धाण रोधए संभमे भयासन्ने। .
दुबलगहणि गिलाणे, वोसिरणं होति जतणाए॥ धू-सति प्पमाणजुत्तस्स थंडिलस्, चोरसावयभया पमाणजुत्तं न गच्छति, “आसन्ने" त्ति अनहियासओ प्पमाणजुत्तं गंतुंन सक्कति, दुब्बलगहणि वा न तरति गंतुं । इमा जयणा • एत्थ सन्नं वोसिरति कातियं अन्नत्थ, अहं काइयं पिआगच्छति ताहे कातियं मत्तए पडिच्छति॥
मू. (३०६) जे भिक्खू उच्चारपासवणं अविधीए परिहवेइ, परिहवेंतं वा सातिञ्जति ।। चू-थंडिलसामायारी न करेति एसा अविधी, तीएवोसिरति तस्स मासलहुं ।आणादिया य
दोसा
[भा.१८६९] पासवणुचारं वा, जो भिक्खू वोसिरेज्ज अविधीए।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे॥ - इमाविहि[भा.१८७०] पडिलेहणा दिसाणं, पायाण पमज्जणा य कायदुवे ।
भयणा छाया दिसे ऽभिग्गहे यजतणा इमा तत्थ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org