________________
उद्देशक : ४, मूलं-३०३, [भा. १८५६]
३८५
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ धू-अपडिलेहिते इमे दोसा[भा.१८५७] छक्कायाण विराधन, अहि विच्छुअ सन्न-मुत्तमादीसु।
वोसिरण-निरोधेस. दोसा खलु संजमायाए॥ धू- अपडिलेहिते जति वोसिरति ततो दव्वओ छक्कायविराहणा संभवति । भावतो पुण विराधिता एस संजमविराधना | बिलाति संभवे अपडिलेहिते अहिविच्छुगादिणा खज्जति आयविराहणा । मुत्तेण वा पुरीसेणइ वा आदिसद्दातो वंतपित्तादिणा पायं लेवाडेन, ततो उवकरणविनासो वा, सेहविप्परिणामो व । अपडिलेहियं वा थंडिलं ति निरोहं करोति वोसिरति, एवं च "मुत्तनिरोहे चक्खू, वञ्चनिरोहे जीवियं" एत्य विआयविराहधना ।।
जम्हा एते दोसा तम्हा[भा.१८५८] चउभागसेसा,ए चरिमाए पोरिसीए तम्हा तु ।
पयतो पडिले हिज्जा, पासवणुच्चारणादीणं॥ चू-चरिमा पच्छिमा, पयतो प्रयत्नवान् । भवे कारणं न पडिलेहेजा वि[भा.१८५९] गेलन्न रायदुढे, अद्धाणे संभमे भएगतरे।
गामानुगामवियले, अनुप्पत्ते वा न पडिलेहे ॥ चू-गिलाणोन पडिलेहेइ, अगिलाणो विगालणकज्जे आउलोन पडिलेहेति, रायदुखूण वान निग्गच्छति, अद्धाणट्ठो वा सत्थट्ठाणं वियाले पत्तो, अगणिमाति-संभमे न वा पडिलेहेति, मासकप्पविहारगामाओगच्छतोअन्नो अनुकूलो गामोतंवियालेपत्तो।एतेहिं कारणेहिं अपडिलेहेंतो सुद्धो॥
मू. (३०४)जेभिक्खूतओउच्चार-पासवण-भूमीओनपडिलेहेइ, नपडिलेहेंतवासातिजति।
चू-ततो-त्रयंसूचनात् सूत्रमिति द्वादशविकल्पप्रदर्शनार्थत्रयो ग्रहणंअपडिलेहंतस्समासलहु, आणातिया य दोसा। [भा.१८६०] पासवणुचारादीण भूमीओ जो तओ (उ] पडिलेहे।
अंतो वा बाहिं वा, अहियासि वा अनहियासि ।। चू-अंतोनिवेसणस्सकाइभूमीओअनहियासियाओतिनि-आसन्नमज्झदूरे।अहियासियाओ वितिनि-आसन्न मज्झदूरे । एया काइयभूमीओ । बहिं निवेसणस्स एवं चैवछ काइभूमीओ एवं पासवणे बारस, सन्नाभूमीओ विबारस, एवं च ताओ सव्वाओ चउव्वीसं ।
किं निमित्तं तिन्नि तिन्नि पडिलेहिनंति? कयाति एक्कस्स वाघातो भवति तो बितियादिसु परिविज्जति । पासवणे तयो अपेहणे चेल्लगउदिद्रुतो भाणियव्यो । अनधियासियकारणं कोवि अतीव उव्वाहितो जाव दूरं वच्चति ताव आयविरहणा भव तेन आसन्ने पेहा ॥
जो एया न पडिलेहेति तस्स आणादिया दोसा ।
[भा.१८६१] सो आणा अणवत्थं, मिच्छत्त-विराधनं तहा दुविहं । [1525
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org