SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३८० निशीथ-छेदसूत्रम् -१-४२३३ भए बितिओसहाओ भवति, गेलन्ने पडियरणं, अद्धाणे सहाओ, रोधनिग्गमणट्टा, एतेहिंकारणेहिं सव्वत्थ पणगादि-जयणाए जाहे मासलहुं पत्तो ताहें देति वा पडिच्छति वा ।। मू. (२३३) जे भिक्खू उदउल्लेण वा ससिणिद्धेण वा हत्थेण वा दबीए वा भायणेण वा, असनं वा पानं वा खाइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिञ्जति ॥ मू. (२३४) जे भिक्खू ससरक्खेण वा १मट्टिया-संसटेण वा ऊसा-संसडेण वा लोणियसंसट्टेण वा हरियाल-संसट्टेण वा मनोसिला-संसट्टेण वा वन्निय-संसट्टेण वा गेरुय-संसटेण वा सेडिय-संसटेण वा सोरट्ठिय-संसट्टेण वा हिंगुल-संसद्वेण वा अंजण-संसडेण वा लोद्ध-संसटेण वा कुक्कुस-संसट्टेण वा पिट्ठ-संसट्टेण वा कंतव-संसडेण वा कंदमूल-संसटेण वा सिंगबेर संसट्टेण वा पुप्फ-संसडेण वा उक्कुटु-संसट्टेण वा असंसद्वेण वा हत्येण वा दब्बीए वा भायणेण वा असणं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेत वा सातिजति॥ चू-गिहिणा सचित्तोदगेण अप्पणट्ठा धोयं हत्थादि, अपरिणयं उदउल्लं भन्नति । पुढविमओ भत्तओ । कंसमयं भायणं । अंजणमिति सोवीरयं रसंजणं वा । ते पुढविपरिणामा वन्निया, जेण सुवन्नं वणिज्जति । सोरहिया तुवरि मट्टिया भन्नति । तंदुलपिढें आमं असत्थोवहतं । तंदुलाण कुक्कुसा । सचित्तणस्सती-चुन्नो ओक्कुट्ठो भन्नति । असंसट्ठ अनुवलित्तं । [भा.१८४८] उदउल्ल मट्टिया वा, ऊसगते चेव होति बोधब्बे । हरिताले हिंगुलएष मनोसिला अंजणे लोणे।। [भा.१८४९] गेरुय वन्निय सेडिय, सोरठ्ठिय पिट्ठ कुक्कुसकते य । उक्कट्ठमसंसढे, नेतव्ये आनुपुव्वीए । [भा.१८५०] एत्तो एगतरेणं, हत्थेणं दब्विभायणेणं वा। जे भिक्खू असणादी पडिच्छते आणमादीणि ।। [भा.१८५१] उदउल्लादीएसू, हत्थे मत्ते य होति चतुभंगो। पुढविआउवणस्सति, मीसे संयोगपच्छित्तं ।। चू-हत्थे उदउल्ले, मत्ते उदउल्ले, ।१।हत्थे उदउल्ले नो मत्ते।२।नो हत्थे, मत्ते।३। नो हत्थे नो मत्ते।४।एवं पुढवादिसुचउभंगो । एते चउरो भंगा पुढवी-आउ-वणस्सतीसुसंभवंति, नो सेसकाएसु । मीसेसु वि चउभंगा कायव्वा । ___“संजोगपच्छित्तं" त्ति पढमभंगे दो मासलहुं, सेसेसु एक्कक्कं । चरिमो सुद्धो । अहवा- "मीसे संजोगपच्छित्तं" ति सचित्तआउणा उदउल्लो हत्थो, मीसपुढवीकायगतो मत्तो । एत्थ जं पच्छित्तं तं संजोगपच्छित्तं भवति । एवं सर्वत्र योज्यम् ।। असंसढे इमं कारणं[भा.१८५२] मा किर पच्छाकम्म, होज्ज असंसद्वांतओ वजं । कर-मत्तेहिं तु तम्हा, संसद्धेहिं भवे गहणं ॥ चू-कारणे गहणं[भा.१८५३] असिवे ओभोयरिए, रायदुढे भए व गेलन्ने। ___ अद्धाण रोधए वा, जतणा गहणं तु गीतत्थे ।। चू-“जयणाए गहण" ति जया पनगपरिहानीए मासलहुं पत्तो ततो गेण्हति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy