________________
उद्देशक : ४, मूलं-२२०, [भा. १८०५]
३७३ मच्छट्ठाजले खिप्पइ।कूडंमियादीणंअट्ठा निक्खिप्पइ ।पासंत्ति राईणंअट्ठानिक्खिप्पइ।आतिसद्दावो वा ओराण उलाणसिंगतससयाण जालच्छइयाए । एवमादि लोइयाणि।
लोउत्तरियं तं चउब्विहं - पच्छद्धं । न पडिलेहेति, न पमञ्जत्ति एगो विगप्पो। न पडिलेहेइ, पमजति बिइओ विगप्पो । पडिलेहेइ, न पमञ्जइ ततिओ विगप्पो ।
जंतंपडिलेहे तिपमञ्जति, तंदुष्पडिलेहियंदुप्पमज्जियं, दुप्पडिलेहियंसुपमज्जियं, सुप्पडिलेहियं दुप्पमञ्जियं । एते तिन्नि वि भंगा चउत्थो विकप्पो । एसा अविधि-निक्खिवणा अधिकरणं । सुप्पडिलेहियं सुप्पमज्जि एस सुद्धो अधिकरणं न भवति ।
इदानिं संजोयणा, सा दुविहा - लोइया लोउत्तरिया य । लोइया अणेगविहा[भा.१८०६] विसगरमादी लोए, उत्तरसंयोग मत्तउवहिम्मि ।
अंतो बहि आहारे, विहि अविधि सिव्वणाउवधी॥ चू- जाणि दव्वाणि संजोइयाणि विसं भवंति ताणि संजोएति, विसेण वा अन्नदव्वाणि संजोएति, जेण गरितोअच्छतिन मरति सहसा सो गरो, सो विदव्वसंजोगा भवति।आदिसद्दातो अनेगरोगउप्पायगा जोगा संजोएति । लोउत्तरिया संजोयणा दुविहा - भत्ते उवकरणे य ।
आहारे दुविहा-अंतो बाहिं च ।अंतोत्ति वसहीए। सा तिविहा- भायणे हत्थे मुहे य । तत्थ भायणे खीरे खंडं, हत्ये गुलं भंडएण, मुहे.मंडगं पक्खिविता पच्छा गुलाति पक्खिवति । बाहिं भिक्खं चेव अडतो जंजेण सह संजुञ्जति तं ओभासिउं संजोएति । उवधिं निक्कारणे अविधीते सिव्वति, निक्कारणे विधीए, कारणे अविधीए, एते तओ वि भंगा अधिकरणं, छउत्थो सुद्धो ।।
इदानि निसिरणा दुविधा - लोइया लोउत्तरिया य। लोइया अनेगविधा[भा.१८०७] कंडादि लोअ निसिरण, उत्तर सहसा पमायऽनाभोगे।
मूलादी जा चरिमं, अधवा वी जं जहिं कमति ॥ चू- कंडं निसिरति, आदिसद्दातो गोप्फणपाहाणं कणयं सत्तिं वा । लोउत्तरिया निसिरणा तिविधा - सहसा, पमाएण, अनाभोगेण य । पुव्वाइटेण जोगेण किं चि सहसा निसिरति, पंचविधपमायऽन्नतरेण पमत्तो निसिरति, एगंत विस्सती अनाभोगो तेन निसिरति । ____ इदानं निव्वत्तणाति पच्छित्तं - तत्थ निव्वत्तणा "मूलाति" पच्छद्धं । एगिदियादि - निव्वत्तयंतस्स अभिक्खसेवं पडुच्च पढमाराए मूलं, बितियवाराए अणवढं, ततियवाराए पारंचियं । अथवा - जे जहिं कमति त्ति संघट्टणादिकं आयविराहणादिनिफन्नं वा ।। [भा.१८०८] एगिदियमादीसुतु, मूलं अधवा वि होति सट्टाणं ।
झुसिरेतरनिप्फन्नं, उत्तरकरणमि पुव्वुत्तं ॥ चू-एगिदियं जाव पंचिंदिय निव्वेत्तेतस्स मूलं । अहवा - वि होति सट्ठाणं ति “छक्काय चउसु" गाहा । परितं निव्वत्तेति चउलहुं । अनंते चउगुरुं । बेइंदिएहिं छल्लहुं । तेइंदिएहिं छग्गुरु चउरिदिएहिं छेदो | पंचिंदिएहिं मूलं । उत्तरकरणे झुसिराझुसिरणिप्फन् पुव्युत्तं इहेव पढमुद्देसए पढमसुत्ते।।
निक्खिव-संजोग-निसिरणेसु इमं पच्छित्तं[भा.१८०९]तिय मासिय तिग पणए, निक्खिव संजोग गुरुग-लहुगा वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org