________________
उद्देशक : ४, मूलं-२१८, [भा. १६६८]
पविसति तस्स आणातिता दोसा ।। पढमभंगो वक्खाणिज्जति[भा.१६६८] निक्कारणम्मि गुरुगा, तीसु वि ठाणेसु मासियं गुरुगं ।
लहुगा य वारमूले, अतिगतिमित्ते गुरू पुच्छा ॥ चू-जात निक्कारणे संजतिवसहिं जाति तो चउगुरुं, अविधीए पविसंतस्स तीसु वि ठाणेसु मासियं गुरुगं।इमे तिन्नि ठाणा-अग्गद्दारे, मझे, आसन्ने। एतेसुतीसुवि निसीहियं अकरेंतस्स तिन्नि मासगुरुगा भवंति । जइ मूलदारसमीवे बहिया ठायंति तो चउलहुं अंतो पविसइ तो चउगुरुं ।। चोयगो पुच्छति[भा.१६६९] पाणातिपातमादी, असेवतो केण होति गुरुगा तु।
कीस च बाहिं लहुगा, अंतो गुरु चोदग! सुणेहि।। चू-पाणातिवातं अकरेंतस्स केन कारणेण चउगुरुं पच्छित्तं भवति? कीस वा बहिबारेमूले चउलहुं? कीस वाअंतो अतिगयस्स चउगुरुं? आयरिओ भणति - हे चोदग! सुणेहि कारणं ॥ १६६९ ॥ [भा.१६७०]वीसत्था य गिलाणा, खमिय वियारे य भिक्ख सज्झाए ।
पाली यहोति भेदो, अत्ताणपरे तदुभए य ।। घू-वीसस्थति दारं[भा.१६७१]कायी सहवीसत्था, दर-जमिय अवाउडा य पयलादी ।
अतिगतमेत्ते तहियं, संकितपवलाइया थद्धा ॥ चू-काति संजती वसहीए अंतो आयसुहेण अवंगुयसरीरा सुहवीसत्था अच्छति, अद्धभुत्ता वा अंतो वसहीएष दरनिवत्था अवाउडा निसन्ना वा निवन्ना वा निद्दायति, एवं तासु संजतीसु तम्मि संजते अतिगते पविढे काति संकिता “अहमणेण अवाउडा दिट्ठ"त्ति पचलाइया नश्यति, सहसा पविढे संखोहातो थद्धगत्ता भवति ॥ “पवलातिय"त्ति अस्य व्याख्या [भा.१६७२] वीरल्लसउणि वित्तासियं जधा सउणि-वंदयं वुन्नं ।
वचति निरावयखं, दिसि विदिसाओ विभज्जतं ।। धू- वीरल्लग-सउणो उल्लगजाति, तेन वित्तासिता सउणो कवोतगाति, तेसिं वंदी बुन्नं भयुब्भिन्नासण खुभियं वच्चति। अवेक्खा नामअवलंभणा अन्नोन्नेसुपुत्तभंडातिसु, सा निग्गता जस्स तं निरवेक्खं भन्नति । दिसाश्च विदिसा दिसोदिसं विभजंतं अपूरयमाणं ।।
एतस्स दिटुंतस्स इमोवसंहारो[भा.१६७३] तम्मि य अतिगतमेत्ते, वितत्थ उ तहेव जह समणी ।
गिण्हंति य संघाडिं, रयहरणे या वि मग्गंति ।। चू-तम्मि संजते पविढे विविधं त्रस्ता वित्रस्ता जहा ताओ सउणीओ ताओ वि संजतीओ, अन्ना अवाउयगत्ता तुरियं तुरियं पाउणति मग्गतिच, अन्नाओ तुरियं रओहरणं मग्गति, अवि सद्दाओ संभमेण रओहरणं मोत्तुं नट्ठा पच्छा मग्गंति । इमे दोसा[भा.१६७४] छक्कायाण विराधण, आवडनं विसमखाणुए विलिता।
थद्धा य पेच्छितुं भाव-भेदो दोसा तु वीसत्थे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org