SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३३२ निशीथ-छेदसूत्रम् -१-४/१९७ अहवा - राज्ञः समक्ष प्रत्यक्षं, अन्यथा परोक्षं भवति । संते पञ्चक्ख-परोक्खे इमं भन्नति[भा.१५५७] रायमरणम्मि कुल-घर-गताए जातीमि अवहिताए वा। निव्वासियपुत्तो व मि, अमुगत्य गतेण जातो वा ।। चू-रायाणमते देवीआवन्नसत्ता कुलघरंगया, तीसे अहं पुत्तोजहाखुडुगकुमारो।अवहियाए य जहा पउमावीए करकंडू कोइ रायपुत्तो निच्छूढो । अन्नत्थगतेणं तेणाहं जातो, जहा अभयकुमारो । अमुगत्थ गएण रन्ना अहं जातो, जहा वसुदेवेण जराकुमारः। उत्तरमहुरावणिएण वा अन्नियपुत्तो। संतं परकरणं कहं संभवति? [भा.१५५८] दुल्लभपवेस लज्जालुगो व एमेवऽमच्चमादीहिं। पच्चक्ख-परोक्खं वा, कारेज्जा संथवं कोयी। चू-तत्थ रायकुले दुल्लभो पवेसो, लज्जालुओ वा सो साधू, अप्पणो असत्तो अत्तीकरणं काउं ताहे अमच्चमातीहिं कारवेति । “एमेव गहणातोअसंतं संवन्झति।"एतेचेव कुलधरातिकारणा कोति जहाविजाणंतो पञ्चक्खं परोक्खं संथवं करेन, अमच्चमादीहिं वा कारवेज्ज ।। [भा.१५५९] एतो एगतरेणं, अत्तीकरणं तु संतऽसंतेणं । अत्तीकरेति रायं, लहु लहुगा आणमादीणि ॥ चू-संते पच्चक्खे परोक्खे वा मासलहुं, असंते पच्चक्खे परोक्खे वा चउलहुं, आणाइणो य दोसा, अनुलोसे पडिलोमे वा उवसग्गे करेज ॥ [भा.१५६०] राया रायसुही वा, राया मित्ता अमित्तसुहिमो वा । भिक्खुस्स व संबंधी, संबहंधिसुही व तं सोचा।। चू-सयमेव राया, राज्ञः सुहृदः, ते पुनः स्वजना मित्रा वा राज्ञो, अमित्रा ते स्वजना दायादा अस्वजना वा केनचित् कारणेन विरुद्धा, अमित्ताण वाजे सुहिणो साधुस्स वाजे संबंधिणो तान वा संबंधीण जे सुही, ते तं सोचा दुविहे उवग्गे करेज्जं ॥ [भा.१५६१] संजमविग्घकरे वा, सरीरबाहा करे व भिक्खुस्स। अनुलोमे पडिलोमे, कुन्जा दुविधे व उवसगे। धू-संजमविग्धकरे वा उवसग्गे सरीरबाहाकारकेवा करेजाजेसंजमविग्घकराते अनुकूला, इतरे पडिकूला। एते दुविहे उवसग्गे करेज ॥ तस्थिमे अनुकूला[भा.१५६२] सातिजसुरजसिरिं, जुवरायत्तं व गेहसु व भोगे। इति राय तस्सुहीसु व, उडेजितरे यतं घेत्तुं॥ चू-राया भणति-रज्जसिरिसाइजसु, अहं ते पयच्छामि, जुगराइत्तं, विसिट्टे वा भोगे गेण्हसु, “इति'' उपप्रदर्शने।राया एवमाह, तस्य सुहृदः तेप्येवमेव आहुः । “इतरे"त्तिजे रन्नो पडिनीया पडिनीयाण वा जे सुहिणो, ते तं उष्पव्वावेउं घेत्तुं वि उत्थाणं करेजा उड्डमरं करेंतीत्यर्थः ।। [भा.१५६३] सुहिणो व तस्स वीरियपरक्कमे नातु साहए रन्नो। तोसेही एस निवं, अम्हे तु न सट्ठ पगणेति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy