________________
उद्देशक : ३, मूलं-१९५, [भा. १५४१]
३२९
[भा.१५४१] आया संजम पवयण, तिविधं उवघाइयं तु नातव्वं ।
गिहमादिंगालादी, सुसाणमदी जहा कमसो । चू-गिहे आउवाघातो।तंगिहंअपरिग्गहेतरं वा । अपरिग्गहे मासलहुं, सपरिग्गहे चउलहुं, गेण्हण-कढणादयो दोसा । एवं मडगातिसुविसुसाणमातिएसुपवयणोवघातो, असुतिठाणासेविणो एते कापालिका इव । चउलहुं अवसेसा प्रायसो संजमोवघातिणो उवउज्ज अप्पणा जो जत्थ उवघातो सो तत्थ वत्तव्यो ।। इमे दोसा - [भा.१५४२] छड्डावण पंतावण, तत्थेव य पाडणादयो दिखे।
अदिढे अन्नकरणे, कायाकायाण वा उवरि ।। घू-गिहातिविरुद्धठाणे वोसिरंतो उड्डाविञ्जति, पंताविज्जति वा, तत्थ वा पाडेइ, एते दिढे दोसा । अदिढे पुण अन्नं इंगालातिदाहट्ठाणं करेंति, कायविराहणा भवंति, तं वा सन्नं कायाण उवरि छड्डेति ॥ [भा.१५४३] बितियपदमणप्पज्झे, ओसन्नाइन्न-रोहगद्धाणे ।
दुब्बल-गहणी गिलाणे, जयणाए वोसिरेज्जाहिं। चू-अणप्पझेखित्ताती, ओसन्नमिति चिराययणंअपरिभोगट्ठाणं, आइन्नंआयरियं सव्वो जनोजत्थ वोसिरति। रोहगेवाअन्नथंडिलं नत्थि, अद्धाण पडिवन्नोवा बोसिरति, दुब्बलगहणी वाअन्नथंडिलं गंतुंन सक्केति, गिलाणो वाजं अप्पदोसतरंतत्थ वोसिरति । एसजयणा । अथवा - अन्नो अवलोएति, अन्नो वोसिरति । पउर - दवेणं कुरुकुयं करेत ।।
मू. (१९८)जे भिक्खूसपायंसिवा परपायंसिवा दियावा राओवावियाले वा उब्बाहिज्जमाणे सपायं गहाय परमायं वा जाइत्ता उच्चारं पासवणं वा परिट्टवेत्ता अनुग्गऐ सूरिए एडेइ, एडतं वा सातिजति तं सेवमाणे आवजति मासियं परिहारहाणं उग्घातियं ।।।
चू-राउ त्ति संज्झा, वियाले त्ति संज्झावगमो, तप्राबल्येन बाधा उब्बाहा, अप्पणिज्जो सन्नामत्तओ सगपायं भन्नति । अप्पणिज्जस्सअभावे परपाते वा जाइत्ता वोसिरइ।परं अजाइउं वोसिरंतस्स मासलहुं, अनुग्गए सूरिए छड्डेति मासलहुं, मत्तगे निक्कारणे वोसिरति मासलहुं ।
निजुत्ती[भा.१५४४] नो कप्पति भिक्खुस्सा, नियमत्तेतह परायए वा वि ।
वोसिरिऊणुच्चारं, वोसिरमाणे इमे दोसा ।। चू-नियमत्तए परायत्तए वा नो कप्पति भिक्खुस्स चोसिरिउं ।। जो वोसिरति तस्स इमे दोसा[भा.१५४५] सेहादीण दुगुंछा, निसिरिजंतं व दिस्सगारी न ।
उड्डाह भाण-भेदण, विसुया वणमादिपलिमंथो ।। चू-संहो गंधेणं वा दटूण वा विपरिणमेज, दुगुंछ वा करेज, इमेहिं हड्डसरक्खा वि जिता । अगारिणो वा निसिरिजंतं दर्छउड्डाह करेज-अहोइमे असुइणो सव्वलोगंविट्टालेति । भाणभेयं करेन । उदिते आइचे जावपरिट्ठवेति।विसुआवेतित्ति-जाव-उव्ववेति वा ताव सुत्तत्थे पलिमंथो भवति । आदिसद्दातो परेण दिढे संका, भोतिगादिपसंगो।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org