________________
३१७
उद्देशक : ३, मूल-१३८, [भा. १४९५] [भा.१४९५] संबाहणा पधोवण कक्कदीणुव्वलण मक्खणं वा वि ।
फुमणं वा राइल्लं वा जो कुजा अप्पणो पादे ।। चू-संबाहण त्ति विस्सामणं, सीतोदगाइणा वधोवणं, कक्काइणा उव्वलणं, तेल्लाइणा मक्खणं, अलत्तगाइणा रंगणं, करेति तस्स आणाइया दोसा॥ [भा.१४९६] एतेसिं पढमपदा, सई तु बितिया तु वहुसो बहुणा वा ।
संबाहणा तु चतुधा, फूमंते लग्गते रागो।। चू- एतेसिं सुत्ताणं पढमपदा संबाहणादि सकृत् करणे द्रष्टव्या, बितियपदा परमद्दणाति बहुवारकरणे बहुणा वा करणे दट्ठव्वा । संबाहणा चउव्विहा उक्ता । अलक्तकरंगो फुमिजंतो लग्गति॥ [मा.१४९७] सो आणा अनवत्थं, मिच्छत्त-विराधणं तथा दुविधं ।
पावति जम्हा तम्हा, एते तु पदे विवज्जेज्जा ।। चू-सव्येसु जहासंभवं विराहणा भणियव्वा 1 गाढसंबाहणा चम्मं अवणेज, अट्ठिभंग वा करेज्ज । एवं उव्वलणे वि । पधोवणे एव चेव, उप्पलावणादि वणे वि दोसा य । अब्भंगे वि मच्छिगांति-संपातिम-वहो । [भा.१४९८] आत-पर-मोहुदीरण, बाउसदोसा य सुत्तपरिहाणी।
संपातिमाति घातो, विवज्जयो लोगपरिवायो॥ चू-रंगे पधोवणातिसुयआय-पर-मोहोदीरण करेति, बाउसदोसो (सा] य भवति (भवंति], सुत्तत्थाणं च परिहाणी भवति । साधुक्रियायाः साधोरपरस्य वा विपर्ययो विपरीतता भवति । साधु-श्रावक-मिथ्याष्टिलोके परिवादो “पदाभ्यङ्गकरणेन परिज्ञायते न साधुरिति” ।
कारणतो करेज[भा.१४९९] बितियपदं गेलण्णे, अद्धाणुव्वात - वय -वासासु ।
आदी पंचपदाऊ, मोह-तिगिच्छाए दोन्नितरे॥ चू गिलाणस्स अद्धाणे वा, "उब्वायस्स" वातेण वा गहियस्स, वासासु वा । “आइ"त्ति गिलाणपयंतम्मि संबाहाती पंचविपयापउत्तव्वा । वेजोवदेसेण पायतलरोगिणो मगदंतियातिलेवेण अन्नेण वा रंगो कायव्यो । सेसेसु अद्धाणातिसु जहासंभवं । मोह-तिगिच्छाए रयणं फुमणं वा दो य कायव्वा । अहवा - संबाहातियाण पंचण्ह पदाणं आइल्ला चउरो पता गिलाणाइसु संभवंति। दो फुम्ण रयण पता मोहं-तिगिच्छाए संभवंति। चोदगाह -नणुफुमण - रयणे मोहवुड्डी भवति? आयरियाह-सातिसतोवदेसेणजस्स तहा कर्जते य उवसमोभवति तस्स तहा कज्जति । किढिगाति आसेवणे वा । अद्धाणसंबाहणाति जहा संभवं । एवं वाते वि संबाह-रोय-अब्भंगणाति । वासासु वा कद्दमलित्ताण घोवणेति। अंगुलिमंतराय कुहिया, कोद्दव-पलालधूमेण रजति ।।
एवं कायाभिलावेण छ सुत्ता भाणियव्वा
मू. (१३९) जे भिक्खू अप्पणो कायं आमजेज वा पमज्जेज वा, आमजंतं वा पमजंतं वा सातिञ्जति ।।
मू. (१४०) जे भिक्खू अप्पणो कार्य संबाहेज वा पलिमद्देज्ज वा, संबाहेंतं वा पलिमदे॒तं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org