________________
३१४
निशीथ-छेदसूत्रम् -१-३/१३१ पुव्वं पलोतिते गहिते वा इमे दोसा[भा.१४८०] पडिनीय विसक्खेवो, तत्थ व अन्नत्थ वा वि तन्निस्सा।
मरुगादीण पओसो, अधिकरणुप्फोस वित्तवयो। चू-साधुणा जं पलोइयं भत्तपाणगं तत्थ पडिनीओ उवासगादि विसं खिवेज । साधुनीसाए वापविठ्ठोअन्नत्थ वा कोतिविसंपक्खिवेज्जा ।अच्छतेयठवणादोसा, मरुगादयः संखडिसामियस्स पदुट्ठा भोत्तं नेच्छते, समणाणपुव्वं दत्तं उक्कोसं वा ठविय त्ति अगारदाहं वा करेज, साहुं वा पदुट्ठो हणेज्ज, असुइएहिं वा छिक्कंति । उप्फोसेज अहिगरणं भवति, सो वा सखडिसामिओ धीयारेसु अभुजंतेसुसंजयाणं पदुसेज्ज ।रिक्को मे वित्तवयो जाओ होन्जति।अथवा-धिजाइयाणं दानं दाउं भंजावेइ, एताणट्ठा विनवओ अधिगो जाओ त्ति॥
भवे कारणं जेण पलोएज्ज। [भा.१४८१] असिवे ओमोयरिए, रायदुवै भए व गेलण्णे।
अद्धाणरोधए वा, जतणाए पलोयणं कुज्जा ।। [भा.१४८२]इमा जयणा- हत्येण अदेसिंते अनावडतो मणो न मंतोय ।
दिस्सण्णतो मुहो भणति दोज ने कजममुएणं॥ घू-हत्थेण न दाएति, इमो इओ त्ति, अनावंडतो अनाभिडंतो उ फासणादोसपरिहरणत्यं (नउणतो प्र.] नतोअन्नतो मुहं पलोएत्तो सणियं भणाति “अमुगेण दहिमादिणा कजं होज्ज", तंच गच्छुवग्गहकरं पणीयं पलिट्ठ पञ्जत्तं दध्वं पलोएति ।।
मू. (१३२) जे भिक्खू गाहावइ-कुलं पिंडवाय-पडियाए अनुपविढे समाणे परंति-घरंतराओ असनं वा पानं वा खाइमं वा साइमं वा अभिहडं आड दिज्जमाणं पडिग्गाहेति; पडिग्गाहेंत वा सातिजति ।।
चू-तिन्नि गिहाणि तिघरं, तिधरमेव अंतरंतिघरंतरं, किमुक्तं भवति गृहत्रयात्परत इत्यर्थः। अहवा - तिन्नि दो अंतरात् तृतीयअंतरात् परत इत्यर्थः । आयाए गृहीत्वा किंचित् असनाती अभिहडदोसेण जुत्तं आह१ साहुस्स देज्ज जो अनाइण्णं, तिघरंतरा परेणं आइण्णे वा अनुवउत्तो गेहति तस्स मासलहुं । इमो निञ्जत्ति-वित्थरो[मा.१४८३] आइण्णमनाइण्णं, निसिहाभिहडं व नो निसीहं वा।
निसीहाभिहडं ठप्पं, नो निसीहं तु वोच्छामि ।। चू-आहडंदुविधं-आइण्णमनाइण्णंच।अनाइण्णं दुविध-निसीहाभिहडं, नो निसीहाभिहडं च। निसीहं नाम अप्रकाशं, नो निसीहं नाम प्रकाशं । निसीहाभिहडं चिट्ठउ ताव, नो निसीहं ताव वोच्छामि। [भा.१४८४] सग्गाम-परग्गामे, घरंतरे नो घरंतरे चेव।
तिघरंतरा परेणं, घरंतरं तं मुणेयव्वं ॥ चू-सग्गामाहडं दुविहं - घरंतरं, नो घरंतरं च ।तिघरंतराओ परेणं जंतं घरंतरं भण्णति ॥ [भा.१४८५] बाडग-साहि-निवेसण, सग्गामे नो घरंतरं तिविहं ।
परगामे वि य दुविधं, जलथल नावाए जंघाए ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org