________________
उद्देशक : ३, मूलं - १३१, [ भा. १४७४ ]
कायपच्छित्तं || "बाहिर " त्तिस्य व्याख्या
[भा. १४७५ ] बहि वुड्डी अद्धजोयण, लहुगादी अट्ठहिं भवे सपयं । चरगादी आइण्णा, चतुगुरु हत्थादि भंगो य ॥
चू- बहिखेत्तस्स जाव अद्धजोयणे चउलहुं, ततो परंपरवढिए अद्धजोयणे चउगुरुगं, दिवडूजोयणे छलहुँ, दुसु छगुरु, चउसुछेओ, अट्ठसुजोयणेसु मूलं, भिक्खुणी सपदं । उवज्झायस्स चउगुरुगातो अट्ठसु य अनवट्टो । आयरियस्स छल्लहुयातो अट्ठसु चरिमं । अहवा - खेत्तबहि ति पढमं ठाणं, ततो परं अद्धजोयणवड्डीए अट्ठेसु चउलहुगाति अट्ठसु पदेसु । “सपतं" ति पारंचियं भवति । अहवा - खेत्तबहिअद्धद्धजोणबुडीए चउलहुगादि चउसु जोयणेसु पारंचियं । अभिक्खेसेवाते अट्ठसु सपदं पावति । आतिन्न ति अस्य व्याख्या - चरग-परिव्वायग-हडुसरक्खादिएहिं तडियकम्पडिएहिं य जा आइण्णा आकुला तं गच्छतो चउगुरु, तत्थ जतिजणसमद्देण हत्थपायपत्तादियाणं भंगो भवति । च सद्दाओउवकरण सेहातियाण अवहारो भवति ॥ अविसुद्धपह त्ति अस्य व्याख्या
[भा. १४७६ ] कायेहऽ विसुद्धपहा, सावत तेणेहि पच्चवाता तु । दंसणबंभे आता, तिविध अवाता बहि तहिं वा ।।
३१३
चू- संखडिं गच्छतो अंतरा काएहिं पुढवी आउवणस्सतितसातिएहिं पहो अदिसुद्धोसंसक्तेत्यर्थः । " संपच्चावाय "त्ति जत्थ पञ्चवाओ अस्थि सा सपचवाता । ते य पञ्चवाया अंतरा बहिं वा, सीहादिसावयतेणाहिमादिया । ते तु अनभिगयधम्मा तत्थ चरगादिएहिं दुग्गाहिज्रंति, एस दंसणावातो । चरियादियाहिं अन्नाहिं वा इत्थीहिं मत्तप्रमत्ताहिं आतपरसमुत्थेहिं दोसेहिं बंभविराहणा, एस चरणावायो। आयावातो वृत्तो। एतेहिं तिविधा अवाया भवंति ॥ इमं पच्छित्तं[भा. १४७७] दंसणावाय लहुग, सेसावाएस चउगुरु होंति । जीवित-चरितभेदा, विसचरिगादीसु गुरुगा तु ॥
चू- दंसणावाये चउलहुं, सेसावाओ बंभावायो आयविराहणा य एतेसु चउगुरुं । इदानिं "भेदा य" त्ति अस्य व्याख्या जीवित पश्चार्धम् । तत्थ कताति पडिनीओ उवासगादि विसं गरं वादे, जीवितभेदो भवति । चरिगाओ अन्नतराओ वा कुलटाओ चरित्तभेतो हवेज्ज । जीवितचरणभेदेसु चउगुरुगं चैव पच्छित्तं ॥
[भा. १४७८] एसमणाइण्णा खलु, तव्विवरीता तु होति आइण्णा । आण्णा कोयी, भत्तेण पलोयणं कारे ।।
धू- एस जावंतियादिदोसदुट्ठा अनातिण्णा । जावंतियातिदोसविप्पमुक्का आइण्णा । कोइ सड्डी आइण्णाए भणाति तुब्भे पलोएह, जं एत्थ रुच्चति तं अच्छउ, सेसं मरुगादी आणं पयच्छामि ||
[ भा. १४७९] तं जो उपलोएज्जा, गेण्हेज्जा आयइज्ज वा भिक्खू । सो आणा अनवत्थं, मिच्छत्त-विराधणं पावे ॥
चू- एवं भणितो जो तं पलोएज गेण्हेज वा, आदिएज्ज वा सो आणाभंगे वट्टति, अनवत्थं करेति, मिच्छत्तं जणयति । आयसंजमविराधनं च पावति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org