________________
उद्देशकः३, मूलं-१२५, [भा. १४५२]
३०९ पुरिसोभावणदोसा, सविसेसतरा य इत्थीसु ।। चू-अलद्धे अप्पणोओभावणा “सुद्दा न लभंति"त्ति।अदिन्नेपरस्सओभावणा "किवणो"त्ति [अ] दिन्ने वा अचियत्तं भवति । महयणमज्झे वा पणइतो “देमि"त्ति पच्छा अचियत्तं भवति दाउं । पुरिसे ओभावण दोसा एव केवला । इत्थिआसु ओभावणदोसा संकादोसा य, आयपरसमुत्था य दोसा॥ [भा.१४५३] भद्दो उग्गमदोसे, करेज पच्छण्ण अभिहडादीनि ।
पंतो पेलवगहणं, पुणरावत्तिं तधा दुविधं ॥ चू-भद्दओ उग्गमेगतरदोसं कुञ्ज, पच्छण्णाभिहडं पागडाभिहडं वा आणिज । पंतो साहुसु पेलवगहणं करेज - अहो इमे अदिन्नदाना जो आगच्छति तमोभासंति । साहु - सावगधम्म वा पडिवजामि त्ति ओभासति । ओभासिओ दुरूढो पडियणित्तो त्ति जाहे सावगो होहामि ताहे न मुइहिंति जइ पव्वङ्गंगेच्छामि त्ति एगो विपरिणमति तोमूं, दोसुनवमं, तिसुचरिमं, सावगवतेसु चरिमं, जंचते विपरिणया असंजमं काहिंति तमावज्जंति । अहवा- निण्हएसु वच्चंति । जम्हा एते दोसा तम्हा नओभासियव्यो।। आगओएवं पच्छितं-परिहरियं, आणा अनुपालिया, अणवत्था मिच्छत्तं य परिहरियं । दुविहविराहणा परिहरिता । कारणे पुण ओभासति । इमेय कारणा[भा.१४५४] असिवे ओमोदरिए, रायदुढे भए व गेलण्णे।
अद्धाण रोहए वा, जतणा ओभासितुंकप्पे ॥ [भा.१४५५] तिगुणगतेहिं न दिट्ठो, नीया वुत्ता तु तस्स तु कहेह ।
पुट्ठाऽपुट्ठा व ततो, करेंतिमं सुत्त-पडिकुटुं ॥ [भा.१४५६] एगत्ते जो तु गमो, नियमा पोहत्तियम्मि सो चेव ।
एगत्तातो दोसा, सविसेसतरा पुहुत्तम्मि। घू- असिवे जता मासं पत्तो ताहे घरं गंतुं ओभासिजति । अदिढे महिला से भण्णति - अक्खेत्रासि सावगस्स साधुणो दटुमागता ते आसि । सो अविरइयसमीवे सोउं अहभावेन वा आगतो सव्वं से घरगमणं कहिज्जति, कारणंच से दीविजिति, ततो जयणाए ओभासिज्जति । जइ सो भणति-घरं एजह, ताहेतेणेव समंगंतव्वं, मा अभिहडं काहि त्तिअसुद्धं वा । एवं रायदुवादिसु वि॥ एगत्तियसुत्तातो पोहत्तिएसु सविसेसतरा दोसा[भा.१४५७] पुरिसाणं जो तु गमो, नियमा सो चेव होइ इत्थीसु।
आहारे जो उगमो, नियमा सो चेव उवधिम्मि॥ चू-जो पुरिसाणं गमो दोसुसुत्तेसु, इत्थीण विसो चेव दोसु सुत्तेसु वत्तव्यो ।जो आहारे गमो सो चेव अविसेसिओ उवकरणे दट्ठव्वो॥
मू. (१२६) जे भिक्खू आगंतारेसु वा आरामागारेसु वा गहावइकुलेसु वा परियावसहेसुवा अन्नउत्थिएण वा गारथिएण वा ॥
मू. (१२७) अन्नउत्थिएहि वा गारथिएहि वा ॥ मू. (१२८) अन्नउत्थिणी वा गारस्थिणी वा ।। मू. (१२९) अन्नउत्थिणीहि वा गारस्थिणीहि वा असनं वा पानं वा खाइमं वा साइमं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org