SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् - १-२ / ११७ चू- पढमपहचउभागावसेसा य चरिमत्ति भण्णति, तत्थ काले भाण - दुगं पडिलेहिज्जति । सो भत्तट्ठी इतरो वा । जति भत्तट्टी तो अन्निक्खित्तेहिं चेव पढति सुणेति वा । अहाभत्तट्टी तो निक्खिवति, एस भयणा । एस उदुबद्धे वासासु वा विही । अन्ने भांति - वासासु दोवि निक्खिवंति । चरमपोरिसीए पुण ओगाहंतीए चेव पडिलेहेजनिक्खिवंति । ततो सेसोवकरणं, ततो सज्झायं पट्टवेंति । ३०४ [मा. १४२७] पढमचरमाहिं तु पोरिसीहि पडिलेहणाए कालेसो । विवरीओ उ पुणो, नातव्वो होति तु अकालो ॥ चू- एस पढमचरमपोरिसीसु कालो । काले त्ति दारं गतं । तव्विवरीतो अकालो पडिलेहगाए । जति पुण अद्धाणे वा अन्नेन वा वाघायकारणेण पढमाए न पडिलेहियं, ताहे अकाले वि जाव चउत्थी न उगाहेति ताव पडिलेहियव्वं । जति व पडिलिहियमेत्ते चेव चउत्थो ओगाहेति, तह वि पडिलेहियव्वं ॥ अकालेत्ति दारं गतं । इदानिं सदोसात्त दार [ भा. १४२८] आरभडा सम्मद्दा, वज्जेतव्वा य मोसली ततिया । पफोडणा चउत्था, वक्खित्ता वेइया छुट्ठा ।। चू- आरभडं-जहाभिहितविधाणतो विपरीयं । अहवा - तुरियं अन्नम्मि वा दरपडिलेहंति, अन्नं आढवेंति । सम्मद्दणावेंटयमज्झतो जत्थ वा निसण्णो बला कड्ढिों पडिलेहेति । उड्ढमुहो तिरियं वा कुड्डादिसु आमुसंतं पडिलेहेति मोसली । रेणुगुंडियं वा पप्फोडेति, पप्फोडणा विधिं खिवित्ता | अहवा - दूरत्थं वत्थं अन्नं भणाति - “खिवाहि आरतो जा पडिलेहेमि” त्ति विक्खितं । छट्टो वेतिया दोसो, ता य पंच - जानुवरि कोप्परा काउं पडिलेहेति, उड्डवेतिआ । एगजानुं दुबाहंतो काउं पडिलेहेति, एगतोवेतिता । दो वि जानू बाहंतो काउं पडिलेहेति, दुहितोवेतिता । जानू हेट्ठाओ द्वितेसु हत्थेसु पडिलेहेति, अहोवेइआ । दोण्ह वि ऊरुआण अंतठितासु बाहासु पडिलेहेति, अंतोवेइया || अहवा इमे छद्दोसा [भा. १४२९] पसिढिल - पलंब-लोला, एगामोसा अनेगरूवधुणा । कुणति पमाणपमादं, संकियगणणोवगं कुज्जा ।। चू- पसिढिलं गेण्हति । एगपासाओ पलंबं गेण्हति । महीए लोलंतं पडिलेहेति । "एगा मोस' त्ति तिभागे घेत्तुं अविच्छेदामोसेणताणेति जा बितियतिभागो । अनेगाणि रूवाणि जुगवं पडिलेहेति । अक्खोडगादिप्पमाणे प्पभायं करेति । जस्स जं संकियं भवति स गणंतो पडिलेहेति ॥ सदोसपडिलेहणाए इमं पच्छित्तं [ भा. १४३०] मासो य भिण्णमासो, पणगं उककोस-मज्झिम जहन्ने । दुप्पडिलेहित दुपमजितम्मि उवधिम्मि पच्छित्तं ॥ चू- दुप्पडिलेहिए दुप्पमजिते दोसेहिं वा आरभडादिएहिं पडिलेहंतस्स उक्को से मासलहुँ, मज्झिमे भिण्णमासो, जहन्ने पणगं ॥ सवोसत्ति दारं गतं । इदानिं निद्दोसे त्ति । [भा. १४३१] उड्डुं थिरं अतुरितं सव्वं ता वत्थ पुव्व पडिलेहे । तो बितियं पप्फोडे, ततियं च पुणो पमज्जेज्जा ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy