________________
२९८
निशीथ-छेदसूत्रम् -१-२/११६ पभुलद्धे वऽसमत्ते, दोच्चोग्गहो तस्स मूलातो।। चू-एवं गवसंतेहिं लद्धे, जइ तेन तीरियं समत्तं कजं तो तस्सेव संथारयसामिणो अप्पेति । अह कनं ती परिभुजंति । अह संथारयसामिणा लद्धो, साहूण य कजं न समत्तं, ताहे तस्स समीवातो दोच्चोग्गहो भवति । एवं सुत्ते दोनोग्गहो ति भणियं ॥
नटुंपि कारणे अगवेसंतो अपच्छत्ती । तानि इमाणि कारणानि[भा.१३८५] बिइयं पहुणिब्बिसए, नटुट्टितसुण्णमतमणप्पज्झे ।
असहू य रायदुढे वोहिय-भय सत्थ सीसे वा।। चू-साहुस्स कजं सम्मत्तं, जो वि संथारगसामी एसो रायकुलेण निव्विसतो कओ, विसयभंगे वा नट्ठो, दुब्मिखेण वा उद्वितो उन्दसिउत्ति वुत्तं भवति। “सुण्ण''त्ति सपुत्तदारो आमंतणादिसु गतो, मृतो वा, अणप्पज्झो वा जातो। एए गिहत्थकारणा । इमे संजयकारणा असहु साहू, रायदुट्ठो, बोहिय भये वा न गवसति, अद्धाण-सीसे वा सत्थवसगो गतो॥ [भा.१३८६] अज्झयणम्मि पकप्पे, वितिओद्देसम्मि जत्तिया सुत्ता।
संधारगं पडुच्चा, ते परिसाडम्मि निवतंति ॥ चू-पकप्पज्झयणस्स बितिओइसके जत्तिया संथारगसुत्ता ते मासलहु अहिकारो त्ति काउं सब्बे परिसाडिसंथारगेसु निवडंति । संथारगाहिकारे अपरिसाडी अत्यतो भणिया इति ॥
मू. (११७) जे भिक्खू इत्तरियं पि उवहिं न पडिलेहेति, न पडिलेहेंतं वा सातिजति । तं सेवमाणे आवञ्जति मासितं परिहारट्टाणं उग्घातियं ।।
चू-भिक्खू पूर्ववत्, “इत्वर" स्वल्पः, सो पुण जहन्नो मज्झिमो वा । “न पडिलेहिति" चक्खुणा न निरक्खति । पडिलेहणाए पप्फोडणपमजणाओ सूइताओ । मज्झिमे मासलहुं ति काउं एत्थ सुत्तणिवातो । अस्थओ ताव पडिलेहुणा । इत्तरियगहणेण सव्वोककरणगहणं कयं । अतो उवकरणं ताव वण्णेति पच्छा पडिलेहणा।
अतो उवकरणं भण्णति, सो दुविधो[मा.१३८७] ओहे उवग्गहम्मि य, दुविधो उवधी समासतो होति ।
एकेको वियतिविधो, जहन्नओ मज्झिमुक्कोसो। चू-ओहोवधित्तिओहः संक्षेपः स्तोकः, लिंगकारकः ।अवश्यंग्राह्यः अवग्गहोवही,औत्पत्तिकं कारणमपेक्ष्य संजमोपकरणमिति गृह्यते । एस संकेवतो दुविधोवही । ओधिओ उवग्गहिओ य।तिविधो - जहन्नो मज्झिमो उक्कोसो।।
ओहोवही गणणपमाणेण पमाणपमाणेण य जुत्तो भवति । इमं गणणप्पमाणं[भा.१३८८] बारस चोद्दस पणुवीसओय ओधोवधी मुणेयव्यो ।
जिनकप्पे थेराण य, अजाणं चेव कप्पम्मि ।। चू-बारसविहो चोद्दसविहो पणवीसविहो ओहोवही।एअंगणणप्पमाणं यथासंख्यंजिणाण थेराण अजाण य । कल्पशब्दो पि प्रत्येकं योज्यः॥ [भा.१३८९] ओघोवधी जिणाणं, थेराणोहे उवग्गहे चेव ।
ओहोवधिमज्जाणं, अवग्गहिओ य नातव्यो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org